Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 स च युष्मान् अपराधैः शारीरिकात्वक्छेदेन च मृतान् दृष्ट्वा तेन सार्द्धं जीवितवान् युष्माकं सर्व्वान् अपराधान् क्षमितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 স চ যুষ্মান্ অপৰাধৈঃ শাৰীৰিকাৎৱক্ছেদেন চ মৃতান্ দৃষ্ট্ৱা তেন সাৰ্দ্ধং জীৱিতৱান্ যুষ্মাকং সৰ্ৱ্ৱান্ অপৰাধান্ ক্ষমিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 স চ যুষ্মান্ অপরাধৈঃ শারীরিকাৎৱক্ছেদেন চ মৃতান্ দৃষ্ট্ৱা তেন সার্দ্ধং জীৱিতৱান্ যুষ্মাকং সর্ৱ্ৱান্ অপরাধান্ ক্ষমিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သ စ ယုၐ္မာန် အပရာဓဲး ၑာရီရိကာတွက္ဆေဒေန စ မၖတာန် ဒၖၐ္ဋွာ တေန သာရ္ဒ္ဓံ ဇီဝိတဝါန် ယုၐ္မာကံ သရွွာန် အပရာဓာန် က္ၐမိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:13
36 अन्तरसन्दर्भाः  

yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|


kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|


tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|


vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|


ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|


yo nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karoti ibrāhīmo viśvāsabhūmestasyeśvarasya sākṣāt so'smākaṁ sarvveṣām ādipuruṣa āste, yathā likhitaṁ vidyate, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kṛtvā niyuktavān|


aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|


mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|


he ajña tvayā yad bījam upyate tad yadi na mriyeta tarhi na jīvayiṣyate|


tatra likhitamāste yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|


tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|


yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagato janānām āgāṁsi teṣām ṛṇamiva na gaṇayan svena sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|


purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim


purā janmanā bhinnajātīyā hastakṛtaṁ tvakchedaṁ prāptai rlokaiścācchinnatvaca itināmnā khyātā ye yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ


etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"


majjane ca tena sārddhaṁ śmaśānaṁ prāptāḥ puna rmṛtānāṁ madhyāt tasyotthāpayiturīśvarasya śakteḥ phalaṁ yo viśvāsastadvārā tasminneva majjane tena sārddham utthāpitā abhavata|


kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|


aparaṁ sarvveṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭo yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkṛtavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


vayaṁ mṛtijanakakarmmabhyo manaḥparāvarttanam īśvare viśvāso majjanaśikṣaṇaṁ hastārpaṇaṁ mṛtalokānām utthānam


tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante?


tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekākitvāt mṛta evāste|


kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?


ataevātmahīno deho yathā mṛto'sti tathaiva karmmahīnaḥ pratyayo'pi mṛto'sti|


he śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्