Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या ज्ञापिताः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযং তস্যা ভাৱিসম্পদো ৱাৰ্ত্তাং যযা সুসংৱাদৰূপিণ্যা সত্যৱাণ্যা জ্ঞাপিতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযং তস্যা ভাৱিসম্পদো ৱার্ত্তাং যযা সুসংৱাদরূপিণ্যা সত্যৱাণ্যা জ্ঞাপিতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယံ တသျာ ဘာဝိသမ္ပဒေါ ဝါရ္တ္တာံ ယယာ သုသံဝါဒရူပိဏျာ သတျဝါဏျာ ဇ္ဉာပိတား

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:5
33 अन्तरसन्दर्भाः  

ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;


sarvveṣāṁ prabhu ryo yīśukhrīṣṭastena īśvara isrāyelvaṁśānāṁ nikaṭe susaṁvādaṁ preṣya sammelanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|


he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|


anantaraṁ paulasteṣām arddhaṁ sidūkilokā arddhaṁ phirūśilokā iti dṛṣṭvā proccaiḥ sabhāsthalokān avadat he bhrātṛgaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mṛtalokānām utthāne pratyāśākaraṇād ahamapavāditosmi|


dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;


tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadane manasi cāste, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyameva|


idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|


khrīṣṭo yadi kevalamihaloke 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyebhyo vayameva durbhāgyāḥ|


yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagato janānām āgāṁsi teṣām ṛṇamiva na gaṇayan svena sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|


rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ


tataste prakṛtasusaṁvādarūpe saralapathe na carantīti dṛṣṭvāhaṁ sarvveṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?


ataḥ prakṛte susaṁvāde yuṣmākam adhikāro yat tiṣṭhet tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇena teṣāṁ vaśyā nābhavāma|


yato vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahe|


yūyamapi satyaṁ vākyam arthato yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminneva khrīṣṭe viśvasitavantaḥ pratijñātena pavitreṇātmanā mudrayevāṅkitāśca|


yato yūyaṁ taṁ śrutavanto yā satyā śikṣā yīśuto labhyā tadanusārāt tadīyopadeśaṁ prāptavantaśceti manye|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


yasmin samaye yūyam asmākaṁ mukhād īśvareṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samaye tat mānuṣāṇāṁ vākyaṁ na mattveśvarasya vākyaṁ mattvā gṛhītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhye tasya guṇaḥ prakāśate ca|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|


yayā ca vayam īśvarasya nikaṭavarttino bhavāma etādṛśī śreṣṭhapratyāśā saṁsthāpyate|


yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|


manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


yadyapi yūyam etat sarvvaṁ jānītha varttamāne satyamate susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|


tasmin eṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karoti yathā sa pavitro 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्