Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তস্মাদ্ ৱযং তমেৱ ঘোষযন্তো যদ্ একৈকং মানৱং সিদ্ধীভূতং খ্ৰীষ্টে স্থাপযেম তদৰ্থমেকৈকং মানৱং প্ৰবোধযামঃ পূৰ্ণজ্ঞানেন চৈকৈকং মানৱং উপদিশামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তস্মাদ্ ৱযং তমেৱ ঘোষযন্তো যদ্ একৈকং মানৱং সিদ্ধীভূতং খ্রীষ্টে স্থাপযেম তদর্থমেকৈকং মানৱং প্রবোধযামঃ পূর্ণজ্ঞানেন চৈকৈকং মানৱং উপদিশামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တသ္မာဒ် ဝယံ တမေဝ ဃောၐယန္တော ယဒ် ဧကဲကံ မာနဝံ သိဒ္ဓီဘူတံ ခြီၐ္ဋေ သ္ထာပယေမ တဒရ္ထမေကဲကံ မာနဝံ ပြဗောဓယာမး ပူရ္ဏဇ္ဉာနေန စဲကဲကံ မာနဝံ ဥပဒိၑာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:28
54 अन्तरसन्दर्भाः  

paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?


tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|


tadā yīśu rnāvo bahirgatya lokāraṇyānīṁ dṛṣṭvā teṣu karuṇāṁ kṛtavān yataste'rakṣakameṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


sarvveṣāṁ prabhu ryo yīśukhrīṣṭastena īśvara isrāyelvaṁśānāṁ nikaṭe susaṁvādaṁ preṣya sammelanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|


aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|


ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|


kintvipikūrīyamatagrahiṇaḥ stoyikīyamatagrāhiṇaśca kiyanto janāstena sārddhaṁ vyavadanta| tatra kecid akathayan eṣa vācālaḥ kiṁ vaktum icchati? apare kecid eṣa janaḥ keṣāñcid videśīyadevānāṁ pracāraka ityanumīyate yataḥ sa yīśum utthitiñca pracārayat|


phalataḥ khrīṣṭena duḥkhabhogaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśoḥ prastāvaṁ karomi sa īśvareṇābhiṣiktaḥ sa etāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkṛtavān|


iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|


punaśca pūrvvakālam ārabhya pracārito yo yīśukhrīṣṭastam īśvaro yuṣmān prati preṣayiṣyati|


tataḥ paraṁ pratidinaṁ mandire gṛhe gṛhe cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|


tataḥ philipastatprakaraṇam ārabhya yīśorupākhyānaṁ tasyāgre prāstaut|


tadā philipaḥ śomiroṇnagaraṁ gatvā khrīṣṭākhyānaṁ prācārayat;


sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|


pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate,


vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,


yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,


mṛtyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghoṣyate tarhi mṛtalokānām utthiti rnāstīti vāg yuṣmākaṁ madhye kaiścit kutaḥ kathyate?


ātmiko mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kenāpi na vicāryyate|


vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


yuṣmān trapayitumahametāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabodhayāmi|


yuṣmākaṁ deśo'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahe tannahi yataḥ khrīṣṭasya susaṁvādenāpareṣāṁ prāg vayameva yuṣmān prāptavantaḥ|


īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|


vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|


yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


yūyañca tena pūrṇā bhavatha yataḥ sa sarvveṣāṁ rājatvakarttṛtvapadānāṁ mūrddhāsti,


yato vidyājñānayoḥ sarvve nidhayaḥ khrīṣṭe guptāḥ santi|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|


etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena


yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्