Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতঃ সৰ্ৱ্ৱমেৱ তেন সসৃজে সিংহাসনৰাজৎৱপৰাক্ৰমাদীনি স্ৱৰ্গমৰ্ত্ত্যস্থিতানি দৃশ্যাদৃশ্যানি ৱস্তূনি সৰ্ৱ্ৱাণি তেনৈৱ তস্মৈ চ সসৃজিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতঃ সর্ৱ্ৱমেৱ তেন সসৃজে সিংহাসনরাজৎৱপরাক্রমাদীনি স্ৱর্গমর্ত্ত্যস্থিতানি দৃশ্যাদৃশ্যানি ৱস্তূনি সর্ৱ্ৱাণি তেনৈৱ তস্মৈ চ সসৃজিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတး သရွွမေဝ တေန သသၖဇေ သိံဟာသနရာဇတွပရာကြမာဒီနိ သွရ္ဂမရ္တ္တျသ္ထိတာနိ ဒၖၑျာဒၖၑျာနိ ဝသ္တူနိ သရွွာဏိ တေနဲဝ တသ္မဲ စ သသၖဇိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yataH sarvvamEva tEna sasRjE siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tEnaiva tasmai ca sasRjirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:16
29 अन्तरसन्दर्भाः  

sa yajjagadasṛjat tanmadya eva sa āsīt kintu jagato lokāstaṁ nājānan|


tena sarvvaṁ vastu sasṛje sarvveṣu sṛṣṭavastuṣu kimapi vastu tenāsṛṣṭaṁ nāsti|


yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti|


yato'smākaṁ prabhunā yīśukhrīṣṭeneśvarasya yat prema tasmād asmākaṁ vicchedaṁ janayituṁ mṛtyu rjīvanaṁ vā divyadūtā vā balavanto mukhyadūtā vā varttamāno vā bhaviṣyan kālo vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sṛṣṭavastu


tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ|


tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā|


tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|


yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate|


tatastasmai yīśunāmne svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,


sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|


kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|


yūyañca tena pūrṇā bhavatha yataḥ sa sarvveṣāṁ rājatvakarttṛtvapadānāṁ mūrddhāsti,


kiñca tena rājatvakarttṛtvapadāni nistejāṁsi kṛtvā parājitān ripūniva pragalbhatayā sarvveṣāṁ dṛṣṭigocare hrepitavān|


sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān|


aparañca yasmai yena ca kṛtsnaṁ vastu sṛṣṭaṁ vidyate bahusantānānāṁ vibhavāyānayanakāle teṣāṁ paritrāṇāgrasarasya duḥkhabhogena siddhīkaraṇamapi tasyopayuktam abhavat|


yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्