Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 প্ৰভো ৰ্যোগ্যং সৰ্ৱ্ৱথা সন্তোষজনকঞ্চাচাৰং কুৰ্য্যাতাৰ্থত ঈশ্ৱৰজ্ঞানে ৱৰ্দ্ধমানাঃ সৰ্ৱ্ৱসৎকৰ্ম্মৰূপং ফলং ফলেত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 প্রভো র্যোগ্যং সর্ৱ্ৱথা সন্তোষজনকঞ্চাচারং কুর্য্যাতার্থত ঈশ্ৱরজ্ঞানে ৱর্দ্ধমানাঃ সর্ৱ্ৱসৎকর্ম্মরূপং ফলং ফলেত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ပြဘော ရျောဂျံ သရွွထာ သန္တောၐဇနကဉ္စာစာရံ ကုရျျာတာရ္ထတ ဤၑွရဇ္ဉာနေ ဝရ္ဒ္ဓမာနား သရွွသတ္ကရ္မ္မရူပံ ဖလံ ဖလေတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:10
44 अन्तरसन्दर्भाः  

yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|


yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|


ye ca lokāḥ kevalaṁ chinnatvaco na santo 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yena viśvāsamārgeṇa gatavān tenaiva tasya pādacihnena gacchanti teṣāṁ tvakchedināmapyādipuruṣo bhavet tadartham atvakchedino mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchedacihnaṁ sa prāpnot|


tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|


ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


tasmādeva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūre pravasanto vā tasmai rocituṁ yatāmahe|


aparam īśvaro yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tena yūyaṁ sarvvaviṣaye yatheṣṭaṁ prāpya sarvveṇa satkarmmaṇā bahuphalavanto bhaviṣyatha|


asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa


sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralokānāṁ siddhatāyāstādṛśam upāyaṁ niścitavān|


ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|


kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|


sandhibhiḥ śirābhiścopakṛtaṁ saṁyuktañca kṛtsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavṛddhiṁ prāpnoti taṁ mūrddhānaṁ na dhārayati tena mānavena yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|


ato yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādṛg gṛhītavantastādṛk tam anucarata|


he bālāḥ, yūyaṁ sarvvaviṣaye pitrorājñāgrāhiṇo bhavata yatastadeva prabhoḥ santoṣajanakaṁ|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaśceti yūyaṁ jānītha|


he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


yo yuddhaṁ karoti sa sāṁsārike vyāpāre magno na bhavati kintu svaniyojayitre rocituṁ ceṣṭate|


te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ


aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|


aparañca paropakāro dānañca yuṣmābhi rna vismaryyatāṁ yatastādṛśaṁ balidānam īśvarāya rocate|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


etāni yadi yuṣmāsu vidyanteे varddhante ca tarhyasmatprabho ryīśukhrīṣṭasya tattvajñāne yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


yacca prārthayāmahe tat tasmāt prāpnumaḥ, yato vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


te ca samiteḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayogyarūpeṇa tān prasthāpayatā tvayā satkarmma kāriṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्