Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravṛttā yā yāphonagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰঞ্চ ভিক্ষাদানাদিষু নানক্ৰিযাসু নিত্যং প্ৰৱৃত্তা যা যাফোনগৰনিৱাসিনী টাবিথানামা শিষ্যা যাং দৰ্ক্কাং অৰ্থাদ্ হৰিণীমযুক্ত্ৱা আহ্ৱযন্ সা নাৰী

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরঞ্চ ভিক্ষাদানাদিষু নানক্রিযাসু নিত্যং প্রৱৃত্তা যা যাফোনগরনিৱাসিনী টাবিথানামা শিষ্যা যাং দর্ক্কাং অর্থাদ্ হরিণীমযুক্ত্ৱা আহ্ৱযন্ সা নারী

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရဉ္စ ဘိက္ၐာဒါနာဒိၐု နာနကြိယာသု နိတျံ ပြဝၖတ္တာ ယာ ယာဖောနဂရနိဝါသိနီ ဋာဗိထာနာမာ ၑိၐျာ ယာံ ဒရ္က္ကာံ အရ္ထာဒ် ဟရိဏီမယုက္တွာ အာဟွယန် သာ နာရီ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:36
30 अन्तरसन्दर्भाः  

yaśca dāso dve poṭalike alabhata, sopi tā mudrā dviguṇīcakāra|


ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|


tadā pitarastānabhyantaraṁ nītvā teṣāmātithyaṁ kṛtavān, pare'hani taiḥ sārddhaṁ yātrāmakarot, yāphonivāsināṁ bhrātṛṇāṁ kiyanto janāśca tena saha gatāḥ|


he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|


sakalametaṁ vṛttāntaṁ vijñāpya yāphonagaraṁ tān prāhiṇot|


sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;


yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|


lodnagaraṁ yāphonagarasya samīpasthaṁ tasmāttatra pitara āste, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇo dvau manujau preṣitavān|


eṣā kathā samastayāphonagaraṁ vyāptā tasmād aneke lokāḥ prabhau vyaśvasan|


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,


kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|


sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्