Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:34 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

34 he aineya yīśukhrīṣṭastvāṁ svastham akārṣīt, tvamutthāya svaśayyāṁ nikṣipa, ityuktamātre sa udatiṣṭhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 হে ঐনেয যীশুখ্ৰীষ্টস্ত্ৱাং স্ৱস্থম্ অকাৰ্ষীৎ, ৎৱমুত্থায স্ৱশয্যাং নিক্ষিপ, ইত্যুক্তমাত্ৰে স উদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 হে ঐনেয যীশুখ্রীষ্টস্ত্ৱাং স্ৱস্থম্ অকার্ষীৎ, ৎৱমুত্থায স্ৱশয্যাং নিক্ষিপ, ইত্যুক্তমাত্রে স উদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဟေ အဲနေယ ယီၑုခြီၐ္ဋသ္တွာံ သွသ္ထမ် အကာရ္ၐီတ်, တွမုတ္ထာယ သွၑယျာံ နိက္ၐိပ, ဣတျုက္တမာတြေ သ ဥဒတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:34
11 अन्तरसन्दर्भाः  

tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|


kintu medinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gehaṁ gaccha|


itthaṁ yīśurgālīlapradeśe āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|


sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|


tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?


imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|


tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|


tarhi sarvva isrāyeेlīyalokā yūyaṁ jānīta nāsaratīyo yo yīśukhrīṣṭaḥ kruśe yuṣmābhiravidhyata yaśceśvareṇa śmaśānād utthāpitaḥ, tasya nāmnā janoyaṁ svasthaḥ san yuṣmākaṁ sammukhe prottiṣṭhati|


tadā tatra pakṣāghātavyādhināṣṭau vatsarān śayyāgatam aineyanāmānaṁ manuṣyaṁ sākṣat prāpya tamavadat,


etādṛśaṁ dṛṣṭvā lodśāroṇanivāsino lokāḥ prabhuṁ prati parāvarttanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्