Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

30 kintu bhrātṛgaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ preṣitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু ভ্ৰাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসৰিযানগৰং নীৎৱা তাৰ্ষনগৰং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু ভ্রাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসরিযানগরং নীৎৱা তার্ষনগরং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ဘြာတၖဂဏသ္တဇ္ဇ္ဉာတွာ တံ ကဲသရိယာနဂရံ နီတွာ တာရ္ၐနဂရံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvA tArSanagaraM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:30
11 अन्तरसन्दर्भाः  

tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye?


tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān


śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;


tataḥ paraṁ bhrātṛgaṇo rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ preṣitavān tau tatropasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|


tataḥ paraṁ paulasya mārgadarśakāstam āthīnīnagara upasthāpayan paścād yuvāṁ tūrṇam etat sthānaṁ āgamiṣyathaḥ sīlatīmathiyau pratīmām ājñāṁ prāpya te pratyāgatāḥ|


tato'smāsu tatratyaṁ bhrātṛgaṇaṁ prāpteṣu te svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ romānagaram pratyagacchāma|


philipaścāsdodnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagare susaṁvādaṁ pracārayan gatavān|


tadā prabhustamājñāpayat tvamutthāya saralanāmānaṁ mārgaṁ gatvā yihūdāniveśane tārṣanagarīyaṁ śaulanāmānaṁ janaṁ gaveṣayan pṛccha;


tataḥ param ahaṁ suriyāṁ kilikiyāñca deśau gatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्