Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 gacchan tu dammeṣaknagaranikaṭa upasthitavān; tato'kasmād ākāśāt tasya caturdikṣu tejasaḥ prakāśanāt sa bhūmāvapatat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 গচ্ছন্ তু দম্মেষক্নগৰনিকট উপস্থিতৱান্; ততোঽকস্মাদ্ আকাশাৎ তস্য চতুৰ্দিক্ষু তেজসঃ প্ৰকাশনাৎ স ভূমাৱপতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 গচ্ছন্ তু দম্মেষক্নগরনিকট উপস্থিতৱান্; ততোঽকস্মাদ্ আকাশাৎ তস্য চতুর্দিক্ষু তেজসঃ প্রকাশনাৎ স ভূমাৱপতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဂစ္ဆန် တု ဒမ္မေၐက္နဂရနိကဋ ဥပသ္ထိတဝါန်; တတော'ကသ္မာဒ် အာကာၑာတ် တသျ စတုရ္ဒိက္ၐု တေဇသး ပြကာၑနာတ် သ ဘူမာဝပတတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:3
10 अन्तरसन्दर्भाः  

kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavelāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|


tato 'naniyo gatvā gṛhaṁ praviśya tasya gātre hastārpraṇaṁ kṛtvā kathitavān, he bhrātaḥ śaula tvaṁ yathā dṛṣṭiṁ prāpnoṣi pavitreṇātmanā paripūrṇo bhavasi ca, tadarthaṁ tavāgamanakāle yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ preṣitavān|


etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|


sarvvaśeṣe'kālajātatulyo yo'haṁ, so'hamapi tasya darśanaṁ prāptavān|


ahaṁ kim ekaḥ prerito nāsmi? kimahaṁ svatantro nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?


amaratāyā advitīya ākaraḥ, agamyatejonivāsī, marttyānāṁ kenāpi na dṛṣṭaḥ kenāpi na dṛśyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmen|


tasyai nagaryyai dīptidānārthaṁ sūryyācandramasoḥ prayojanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati meṣaśāvakaśca tasyā jyotirasti|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्