Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:40 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

40 philipaścāsdodnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagare susaṁvādaṁ pracārayan gatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 ফিলিপশ্চাস্দোদ্নগৰম্ উপস্থায তস্মাৎ কৈসৰিযানগৰ উপস্থিতিকালপৰ্য্যনতং সৰ্ৱ্ৱস্মিন্নগৰে সুসংৱাদং প্ৰচাৰযন্ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 ফিলিপশ্চাস্দোদ্নগরম্ উপস্থায তস্মাৎ কৈসরিযানগর উপস্থিতিকালপর্য্যনতং সর্ৱ্ৱস্মিন্নগরে সুসংৱাদং প্রচারযন্ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ဖိလိပၑ္စာသ္ဒောဒ္နဂရမ် ဥပသ္ထာယ တသ္မာတ် ကဲသရိယာနဂရ ဥပသ္ထိတိကာလပရျျနတံ သရွွသ္မိန္နဂရေ သုသံဝါဒံ ပြစာရယန် ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:40
21 अन्तरसन्दर्भाः  

kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā senāpatirāsīt


parasmin divase kaisariyānagaramadhyapraveśasamaye karṇīliyo jñātibandhūn āhūyānīya tān apekṣya sthitaḥ|


paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|


prabhāte sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhye mahān kalaho jātaḥ|


tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskṛtya tasmād āntiyakhiyānagaraṁ prasthitavān|


tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kṛprīyena mnāsannāmnā yena prācīnaśiṣyena sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|


pare 'hani paulastasya saṅgino vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ekasya gṛhaṁ praviśyāvatiṣṭhāma|


anantaraṁ sahasrasenāpati rdvau śatasenāpatī āhūyedam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dve śate ghoṭakārohisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dve śate ca janān sajjitān kurutaṁ|


tataḥ pare ghoṭakārohisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipateḥ kare samarpya tasya samīpe paulam upasthāpitavān|


anantaraṁ phīṣṭo nijarājyam āgatya dinatrayāt paraṁ kaisariyāto yirūśālamnagaram āgamat|


kiyaddinebhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|


yataḥ pathimadhye gopanena paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|


daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|


anena prakāreṇa tau sākṣyaṁ dattvā prabhoḥ kathāṁ pracārayantau śomiroṇīyānām anekagrāmeṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvṛtya gatau|


kintu bhrātṛgaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ preṣitavān|


kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्