Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 anena prakāreṇa tau sākṣyaṁ dattvā prabhoḥ kathāṁ pracārayantau śomiroṇīyānām anekagrāmeṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvṛtya gatau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अनेन प्रकारेण तौ साक्ष्यं दत्त्वा प्रभोः कथां प्रचारयन्तौ शोमिरोणीयानाम् अनेकग्रामेषु सुसंवादञ्च प्रचारयन्तौ यिरूशालम्नगरं परावृत्य गतौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অনেন প্ৰকাৰেণ তৌ সাক্ষ্যং দত্ত্ৱা প্ৰভোঃ কথাং প্ৰচাৰযন্তৌ শোমিৰোণীযানাম্ অনেকগ্ৰামেষু সুসংৱাদঞ্চ প্ৰচাৰযন্তৌ যিৰূশালম্নগৰং পৰাৱৃত্য গতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অনেন প্রকারেণ তৌ সাক্ষ্যং দত্ত্ৱা প্রভোঃ কথাং প্রচারযন্তৌ শোমিরোণীযানাম্ অনেকগ্রামেষু সুসংৱাদঞ্চ প্রচারযন্তৌ যিরূশালম্নগরং পরাৱৃত্য গতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အနေန ပြကာရေဏ တော် သာက္ၐျံ ဒတ္တွာ ပြဘေား ကထာံ ပြစာရယန္တော် ၑောမိရောဏီယာနာမ် အနေကဂြာမေၐု သုသံဝါဒဉ္စ ပြစာရယန္တော် ယိရူၑာလမ္နဂရံ ပရာဝၖတျ ဂတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:25
14 अन्तरसन्दर्भाः  

etān dvādaśaśiṣyān yīśuḥ preṣayan ityājñāpayat, yūyam anyadeśīyānāṁ padavīṁ śemiroṇīyānāṁ kimapi nagarañca na praviśye


te yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ teṣāṁ samīpam iliyāsaraṁ preraya|


yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|


kintu yuṣmāsu pavitrasyātmana āvirbhāve sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśomiroṇadeśayoḥ pṛthivyāḥ sīmāṁ yāvad yāvanto deśāsteṣu yarvveṣu ca mayi sākṣyaṁ dāsyatha|


enāṁ ghaṭanāṁ dṛṣṭvā sa deśādhipatiḥ prabhūpadeśād vismitya viśvāsaṁ kṛtavān|


sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|


yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|


taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān|


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta|


nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||


philipaścāsdodnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagare susaṁvādaṁ pracārayan gatavān|


yaḥ silvāno (manye) yuṣmākaṁ viśvāsyo bhrātā bhavati tadvārāhaṁ saṁkṣepeṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa eveśvarasya satyo 'nugraha iti pramāṇaṁ dattavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्