Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 kintu preritābhyāṁ teṣāṁ gātreṣu kareṣvarpiteṣu satsu te pavitram ātmānam prāpnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিন্তু প্ৰেৰিতাভ্যাং তেষাং গাত্ৰেষু কৰেষ্ৱৰ্পিতেষু সৎসু তে পৱিত্ৰম্ আত্মানম্ প্ৰাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিন্তু প্রেরিতাভ্যাং তেষাং গাত্রেষু করেষ্ৱর্পিতেষু সৎসু তে পৱিত্রম্ আত্মানম্ প্রাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိန္တု ပြေရိတာဘျာံ တေၐာံ ဂါတြေၐု ကရေၐွရ္ပိတေၐု သတ္သု တေ ပဝိတြမ် အာတ္မာနမ် ပြာပ္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tE pavitram AtmAnam prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:17
15 अन्तरसन्दर्भाः  

mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|


tatastairupavāsaprārthanayoḥ kṛtayoḥ satoste tayo rgātrayo rhastārpaṇaṁ kṛtvā tau vyasṛjan|


tataḥ paulena teṣāṁ gātreṣu kare'rpite teṣāmupari pavitra ātmāvarūḍhavān, tasmāt te nānādeśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|


tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|


preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|


itthaṁ lokānāṁ gātreṣu preritayoḥ karārpaṇena tān pavitram ātmānaṁ prāptān dṛṣṭvā sa śimon tayoḥ samīpe mudrā ānīya kathitavān;


tato 'naniyo gatvā gṛhaṁ praviśya tasya gātre hastārpraṇaṁ kṛtvā kathitavān, he bhrātaḥ śaula tvaṁ yathā dṛṣṭiṁ prāpnoṣi pavitreṇātmanā paripūrṇo bhavasi ca, tadarthaṁ tavāgamanakāle yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ preṣitavān|


yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād


prācīnagaṇahastārpaṇasahitena bhaviṣyadvākyena yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthe tasmin dāne śithilamanā mā bhava|


kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|


ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|


anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamopadeśaṁ paścātkṛtya siddhiṁ yāvad agrasarā bhavāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्