Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:60 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

60 tasmāt sa jānunī pātayitvā proccaiḥ śabdaṁ kṛtvā, he prabhe pāpametad eteṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

60 तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্ৰোচ্চৈঃ শব্দং কৃৎৱা, হে প্ৰভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্ৰাং প্ৰাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্রোচ্চৈঃ শব্দং কৃৎৱা, হে প্রভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্রাং প্রাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 တသ္မာတ် သ ဇာနုနီ ပါတယိတွာ ပြောစ္စဲး ၑဗ္ဒံ ကၖတွာ, ဟေ ပြဘေ ပါပမေတဒ် ဧတေၐု မာ သ္ထာပယ, ဣတျုက္တွာ မဟာနိဒြာံ ပြာပ္နောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:60
23 अन्तरसन्दर्भाः  

bhūmiścakampe bhūdharovyadīryyata ca| śmaśāne mukte bhūripuṇyavatāṁ suptadehā udatiṣṭhan,


kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛृtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|


paścāt sa tasmād ekaśarakṣepād bahi rgatvā jānunī pātayitvā etat prārthayāñcakre,


tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ|


ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|


imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritobhūd idānīṁ taṁ nidrāto jāgarayituṁ gacchāmi|


dāyūdā īśvarābhimatasevāyai nijāyuṣi vyayite sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;


etāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|


tatasteṣu saptasu dineṣu yāpiteṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt te sabālavṛddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭe jānupātaṁ prārthayāmahi|


kintu pitarastāḥ sarvvā bahiḥ kṛtvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dṛṣṭiṁ kṛtvā kathitavān, he ṭābīthe tvamuttiṣṭha, iti vākya ukte sā strī cakṣuṣī pronmīlya pitaram avalokyotthāyopāviśat|


etatkāraṇād yuṣmākaṁ bhūriśo lokā durbbalā rogiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|


aparaṁ khrīṣṭāśritā ye mānavā mahānidrāṁ gatāste'pi nāśaṁ gatāḥ|


idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|


paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivedayāmi|


tataḥ paraṁ pañcaśatādhikasaṁkhyakebhyo bhrātṛbhyo yugapad darśanaṁ dattavān teṣāṁ kecit mahānidrāṁ gatā bahutarāścādyāpi varttante|


jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|


mama prathamapratyuttarasamaye ko'pi mama sahāyo nābhavat sarvve māṁ paryyatyajan tān prati tasya doṣasya gaṇanā na bhūyāt;


vadiṣyanti prabhorāgamanasya pratijñā kutra? yataḥ pitṛlokānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sṛṣṭerārambhakāle yathā tathaivāvatiṣṭhante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्