Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচাৰযিতৃৎৱপদযো ৰ্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ ৰ্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱৰঃ স্তম্বমধ্যে দৰ্শনদাত্ৰা তেন দূতেন শাস্তাৰং মুক্তিদাতাৰঞ্চ কৃৎৱা প্ৰেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচারযিতৃৎৱপদযো র্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ র্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱরঃ স্তম্বমধ্যে দর্শনদাত্রা তেন দূতেন শাস্তারং মুক্তিদাতারঞ্চ কৃৎৱা প্রেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ကသ္တွာံ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယော ရ္နိယုက္တဝါန်, ဣတိ ဝါကျမုက္တွာ တဲ ရျော မူသာ အဝဇ္ဉာတသ္တမေဝ ဤၑွရး သ္တမ္ဗမဓျေ ဒရ္ၑနဒါတြာ တေန ဒူတေန ၑာသ္တာရံ မုက္တိဒါတာရဉ္စ ကၖတွာ ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:35
32 अन्तरसन्दर्भाः  

punaśca "aham ibrāhīma īśvara ishāka īśvaro yākūbaśceśvaraḥ" yāmimāṁ kathāṁ stambamadhye tiṣṭhan īśvaro mūsāmavādīt mṛtānāmutthānārthe sā kathā mūsālikhite pustake kiṁ yuṣmābhi rnāpāṭhi?


kintu tasya prajāstamavajñāya manuṣyamenam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭe prerayāmāsuḥ|


tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|


kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti|


ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|


yuṣmākaṁ prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇamadhyāt matsadṛśaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|


isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|


anantaraṁ catvāriṁśadvatsareṣu gateṣu sīnayaparvvatasya prāntare prajvalitastambasya vahniśikhāyāṁ parameśvaradūtastasmai darśanaṁ dadau|


he anājñāgrāhakā antaḥkaraṇe śravaṇe cāpavitralokāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādṛśā yūyamapi tādṛśāḥ|


sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|


yato heto dūtaiḥ kathitaṁ vākyaṁ yadyamogham abhavad yadi ca tallaṅghanakāriṇe tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,


īśvaradāsasya mūsaso gītaṁ meṣaśāvakasya ca gītaṁ gāyanto vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ he prabho parameśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā ṛtāśca te|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्