Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 tataḥ samīpavāsinaṁ prati yo jano'nyāyaṁ cakāra sa taṁ dūrīkṛtya kathayāmāsa, asmākamupari śāstṛtvavicārayitṛtvapadayoḥ kastvāṁ niyuktavān?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ সমীপৱাসিনং প্ৰতি যো জনোঽন্যাযং চকাৰ স তং দূৰীকৃত্য কথযামাস, অস্মাকমুপৰি শাস্তৃৎৱৱিচাৰযিতৃৎৱপদযোঃ কস্ত্ৱাং নিযুক্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ সমীপৱাসিনং প্রতি যো জনোঽন্যাযং চকার স তং দূরীকৃত্য কথযামাস, অস্মাকমুপরি শাস্তৃৎৱৱিচারযিতৃৎৱপদযোঃ কস্ত্ৱাং নিযুক্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သမီပဝါသိနံ ပြတိ ယော ဇနော'နျာယံ စကာရ သ တံ ဒူရီကၖတျ ကထယာမာသ, အသ္မာကမုပရိ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယေား ကသ္တွာံ နိယုက္တဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:27
15 अन्तरसन्दर्भाः  

anantaraṁ mandiraṁ praviśyopadeśanasamaye tatsamīpaṁ pradhānayājakāḥ prācīnalokāścāgatya papracchuḥ, tvayā kena sāmarthyanaitāni karmmāṇi kriyante? kena vā tubhyametāni sāmarthyāni dattāni?


kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?


anantaraṁ preritau madhye sthāpayitvāpṛcchan yuvāṁ kayā śaktayā vā kena nāmnā karmmāṇyetāni kuruthaḥ?


etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|


kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|


asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svebhyo dūrīkṛtya misaradeśaṁ parāvṛtya gantuṁ manobhirabhilaṣya hāroṇaṁ jagaduḥ,


imāṁ kathāṁ śrutvā te manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्