Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 stiphānoे viśvāsena parākrameṇa ca paripūrṇaḥ san lokānāṁ madhye bahuvidham adbhutam āścaryyaṁ karmmākarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স্তিফানোे ৱিশ্ৱাসেন পৰাক্ৰমেণ চ পৰিপূৰ্ণঃ সন্ লোকানাং মধ্যে বহুৱিধম্ অদ্ভুতম্ আশ্চৰ্য্যং কৰ্ম্মাকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স্তিফানোे ৱিশ্ৱাসেন পরাক্রমেণ চ পরিপূর্ণঃ সন্ লোকানাং মধ্যে বহুৱিধম্ অদ্ভুতম্ আশ্চর্য্যং কর্ম্মাকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ္တိဖာနောे ဝိၑွာသေန ပရာကြမေဏ စ ပရိပူရ္ဏး သန် လောကာနာံ မဓျေ ဗဟုဝိဓမ် အဒ္ဘုတမ် အာၑ္စရျျံ ကရ္မ္မာကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:8
11 अन्तरसन्दर्भाः  

tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|


kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|


tadā mahāsabhāsthāḥ sarvve taṁ prati sthirāṁ dṛṣṭiṁ kṛtvā svargadūtamukhasadṛśaṁ tasya mukham apaśyan|


ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,


etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān


kintu stiphānaḥ pavitreṇātmanā pūrṇo bhūtvā gagaṇaṁ prati sthiradṛṣṭiṁ kṛtvā īśvarasya dakṣiṇe daṇḍāyamānaṁ yīśuñca vilokya kathitavān;


tato'śuci-bhṛtagrastalokebhyo bhūtāścītkṛtyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lokāśca svasthā abhavan|


sa eva ca kāṁścana preritān aparān bhaviṣyadvādino'parān susaṁvādapracārakān aparān pālakān upadeśakāṁśca niyuktavān|


yataḥ sā paricaryyā yai rbhadrarūpeṇa sādhyate te śreṣṭhapadaṁ prāpnuvanti khrīṣṭe yīśau viśvāsena mahotsukā bhavanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्