Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgopya sthāpayitvā tadanyāṁśamātramānīya preritānāṁ caraṇeṣu samarpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ৱভাৰ্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্ৰমানীয প্ৰেৰিতানাং চৰণেষু সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ৱভার্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্রমানীয প্রেরিতানাং চরণেষু সমর্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သွဘာရျျာံ ဇ္ဉာပယိတွာ တန္မူလျသျဲကာံၑံ သင်္ဂေါပျ သ္ထာပယိတွာ တဒနျာံၑမာတြမာနီယ ပြေရိတာနာံ စရဏေၐု သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:2
16 अन्तरसन्दर्भाः  

kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;


sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|


viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| sveṣāṁ sarvvāḥ sampattīḥ sādhāraṇyena sthāpayitvābhuñjata|


sa jano nijabhūmiṁ vikrīya tanmūlyamānīya preritānāṁ caraṇeṣu sthāpitavān|


tadā anāniyanāmaka eko jano yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya


tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?


tataḥ pitarastām apṛcchat, yuvābhyām etāvanmudrābhyo bhūmi rvikrītā na vā? etatvaṁ vada; tadā sā pratyavādīt satyam etāvadbhyo mudrābhya eva|


virodhād darpād vā kimapi mā kuruta kintu namratayā svebhyo'parān viśiṣṭān manyadhvaṁ|


yato'rthaspṛhā sarvveṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kecid viśvāsād abhraṁśanta nānākleśaiśca svān avidhyan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्