Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 caturdiksthanagarebhyo bahavo lokāḥ sambhūya rogiṇo'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvve svasthā akriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 চতুৰ্দিক্স্থনগৰেভ্যো বহৱো লোকাঃ সম্ভূয ৰোগিণোঽপৱিত্ৰভুতগ্ৰস্তাংশ্চ যিৰূশালমম্ আনযন্ ততঃ সৰ্ৱ্ৱে স্ৱস্থা অক্ৰিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 চতুর্দিক্স্থনগরেভ্যো বহৱো লোকাঃ সম্ভূয রোগিণোঽপৱিত্রভুতগ্রস্তাংশ্চ যিরূশালমম্ আনযন্ ততঃ সর্ৱ্ৱে স্ৱস্থা অক্রিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 စတုရ္ဒိက္သ္ထနဂရေဘျော ဗဟဝေါ လောကား သမ္ဘူယ ရောဂိဏော'ပဝိတြဘုတဂြသ္တာံၑ္စ ယိရူၑာလမမ် အာနယန် တတး သရွွေ သွသ္ထာ အကြိယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:16
16 अन्तरसन्दर्भाः  

anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|


tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;


aparañca ekadā yīśurupadiśati, etarhi gālīlyihūdāpradeśayoḥ sarvvanagarebhyo yirūśālamaśca kiyantaḥ phirūśilokā vyavasthāpakāśca samāgatya tadantike samupaviviśuḥ, tasmin kāle lokānāmārogyakāraṇāt prabhoḥ prabhāvaḥ pracakāśe|


amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|


paścāl lokāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yeṣāṁ cikitsayā prayojanam āsīt tān svasthān cakāra ca|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano mayi viśvasiti sohamiva karmmāṇi kariṣyati varaṁ tatopi mahākarmmāṇi kariṣyati yato hetorahaṁ pituḥ samīpaṁ gacchāmi|


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sevakān nirbhayena tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśo rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


pitarasya gamanāgamanābhyāṁ kenāpi prakāreṇa tasya chāyā kasmiṁścijjane lagiṣyatītyāśayā lokā rogiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|


anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇasteṣāṁ sahacarāśca


anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्