Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 teṣāṁ saṅghāntargo bhavituṁ kopi pragalbhatāṁ nāgamat kintu lokāstān samādriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তেষাং সঙ্ঘান্তৰ্গো ভৱিতুং কোপি প্ৰগল্ভতাং নাগমৎ কিন্তু লোকাস্তান্ সমাদ্ৰিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তেষাং সঙ্ঘান্তর্গো ভৱিতুং কোপি প্রগল্ভতাং নাগমৎ কিন্তু লোকাস্তান্ সমাদ্রিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တေၐာံ သင်္ဃာန္တရ္ဂော ဘဝိတုံ ကောပိ ပြဂလ္ဘတာံ နာဂမတ် ကိန္တု လောကာသ္တာန် သမာဒြိယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:13
19 अन्तरसन्दर्भाः  

kintu tadupadeśe sarvve lokā niviṣṭacittāḥ sthitāstasmāt te tatkarttuṁ nāvakāśaṁ prāpuḥ|


tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|


arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat|


yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan


sā vāg iphiṣanagaranivāsinasaṁ sarvveṣāṁ yihūdīyānāṁ bhinnadeśīyānāṁ lokānāñca śravogocarībhūtā; tataḥ sarvve bhayaṁ gatāḥ prabho ryīśo rnāmno yaśo 'varddhata|


parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|


yadaghaṭata tad dṛṣṭā sarvve lokā īśvarasya guṇān anvavadan tasmāt lokabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya te punarapi tarjayitvā tāvatyajan|


tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|


etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|


vayaṁ svasīmām ullaṅghya parakṣetreṇa ślāghāmahe tannahi, kiñca yuṣmākaṁ viśvāse vṛddhiṁ gate yuṣmaddeśe'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्