Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dṛṣṭvā te kāmapyaparām āpattiṁ karttaṁ nāśaknun|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু তাভ্যাং সাৰ্দ্ধং তং স্ৱস্থমানুষং তিষ্ঠন্তং দৃষ্ট্ৱা তে কামপ্যপৰাম্ আপত্তিং কৰ্ত্তং নাশক্নুন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু তাভ্যাং সার্দ্ধং তং স্ৱস্থমানুষং তিষ্ঠন্তং দৃষ্ট্ৱা তে কামপ্যপরাম্ আপত্তিং কর্ত্তং নাশক্নুন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု တာဘျာံ သာရ္ဒ္ဓံ တံ သွသ္ထမာနုၐံ တိၐ္ဌန္တံ ဒၖၐ္ဋွာ တေ ကာမပျပရာမ် အာပတ္တိံ ကရ္တ္တံ နာၑက္နုန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:14
7 अन्तरसन्दर्भाः  

tasmād etatpratikūlaṁ kepi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvena sthātavyam avivicya kimapi karmma na karttavyañca|


tarhi sarvva isrāyeेlīyalokā yūyaṁ jānīta nāsaratīyo yo yīśukhrīṣṭaḥ kruśe yuṣmābhiravidhyata yaśceśvareṇa śmaśānād utthāpitaḥ, tasya nāmnā janoyaṁ svasthaḥ san yuṣmākaṁ sammukhe prottiṣṭhati|


tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|


tadā te sabhātaḥ sthānāntaraṁ gantuṁ tān ājñāpya svayaṁ parasparam iti mantraṇāmakurvvan


tau mānavau prati kiṁ karttavyaṁ? tāvekaṁ prasiddham āścaryyaṁ karmma kṛtavantau tad yirūśālamnivāsināṁ sarvveṣāṁ lokānāṁ samīpe prākāśata tacca vayamapahnotuṁ na śaknumaḥ|


yadaghaṭata tad dṛṣṭā sarvve lokā īśvarasya guṇān anvavadan tasmāt lokabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya te punarapi tarjayitvā tāvatyajan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्