Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা পিতৰযোহনোৰেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চৰ্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা পিতরযোহনোরেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চর্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ပိတရယောဟနောရေတာဒၖၑီမ် အက္ၐေဘတာံ ဒၖၐ္ဋွာ တာဝဝိဒွါံသော် နီစလောကာဝိတိ ဗုဒ္ဓွာ အာၑ္စရျျမ် အမနျန္တ တော် စ ယီၑေား သင်္ဂိနော် ဇာတာဝိတိ ဇ္ဉာတုမ် အၑက္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:13
22 अन्तरसन्दर्भाः  

etasminneva samaye yīśuḥ punaruvāca, he svargapṛthivyorekādhipate pitastvaṁ jñānavato viduṣaśca lokān pratyetāni na prakāśya bālakān prati prakāśitavān, iti hetostvāṁ dhanyaṁ vadāmi|


tadā tasmin bahirdvāraṁ gate 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt|


kṣaṇāt paraṁ tiṣṭhanto janā etya pitaram avadan, tvamavaśyaṁ teṣāmeka iti tvaduccāraṇameva dyotayati|


yīśuḥ pitaraṁ yohanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhojanārthaṁ nistārotsavasya dravyāṇyāsādayataṁ|


tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya,


tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?


ye śāstraṁ na jānanti ta ime'dhamalokāeva śāpagrastāḥ|


kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dṛṣṭvā te kāmapyaparām āpattiṁ karttaṁ nāśaknun|


tataḥ pitarayohanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam etayo rmadhye īśvarasya gocare kiṁ vihitaṁ? yūyaṁ tasya vivecanāṁ kuruta|


he parameśvara adhunā teṣāṁ tarjanaṁ garjanañca śṛṇu;


itthaṁ prārthanayā yatra sthāne te sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvve pavitreṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣobheṇa prācārayan|


etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|


tataḥ śaulastaiḥ saha yirūśālami kālaṁ yāpayan nirbhayaṁ prabho ryīśo rnāma prācārayat|


yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|


tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu so'dhomukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvaro vidyate iti satyaṁ kathāmetāṁ kathayiṣyati|


īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्