Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 nicetṛbhi ryuṣmābhirayaṁ yaḥ prastaro'vajñāto'bhavat sa pradhānakoṇasya prastaro'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 নিচেতৃভি ৰ্যুষ্মাভিৰযং যঃ প্ৰস্তৰোঽৱজ্ঞাতোঽভৱৎ স প্ৰধানকোণস্য প্ৰস্তৰোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 নিচেতৃভি র্যুষ্মাভিরযং যঃ প্রস্তরোঽৱজ্ঞাতোঽভৱৎ স প্রধানকোণস্য প্রস্তরোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 နိစေတၖဘိ ရျုၐ္မာဘိရယံ ယး ပြသ္တရော'ဝဇ္ဉာတော'ဘဝတ် သ ပြဓာနကောဏသျ ပြသ္တရော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:11
20 अन्तरसन्दर्भाः  

tadā sa pratyuvāca , eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|


yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|


īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|


aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्