Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tadā pitarayohanau mantiraṁ praveṣṭum udyatau vilokya sa khañjastau kiñcid bhikṣitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा पितरयोहनौ मन्तिरं प्रवेष्टुम् उद्यतौ विलोक्य स खञ्जस्तौ किञ्चिद् भिक्षितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা পিতৰযোহনৌ মন্তিৰং প্ৰৱেষ্টুম্ উদ্যতৌ ৱিলোক্য স খঞ্জস্তৌ কিঞ্চিদ্ ভিক্ষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা পিতরযোহনৌ মন্তিরং প্রৱেষ্টুম্ উদ্যতৌ ৱিলোক্য স খঞ্জস্তৌ কিঞ্চিদ্ ভিক্ষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ ပိတရယောဟနော် မန္တိရံ ပြဝေၐ္ဋုမ် ဥဒျတော် ဝိလောကျ သ ခဉ္ဇသ္တော် ကိဉ္စိဒ် ဘိက္ၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA pitarayOhanau mantiraM pravESTum udyatau vilOkya sa khanjjastau kinjcid bhikSitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:3
4 अन्तरसन्दर्भाः  

yīśuḥ pitaraṁ yohanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhojanārthaṁ nistārotsavasya dravyāṇyāsādayataṁ|


tṛtīyayāmavelāyāṁ satyāṁ prārthanāyāḥ samaye pitarayohanau sambhūya mandiraṁ gacchataḥ|


yaḥ khañjaḥ svasthobhavat tena pitarayohanoḥ karayordhṭatayoḥ satoḥ sarvve lokā sannidhim āgacchan|


tasmād yohanā sahitaḥ pitarastam ananyadṛṣṭyā nirīkṣya proktavān āvāṁ prati dṛṣṭiṁ kuru|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्