Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalokānāṁ madhyād ucchetsyate," imāṁ kathām asmākaṁ pūrvvapuruṣebhyaḥ kevalo mūsāḥ kathayāmāsa iti nahi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যঃ কশ্চিৎ প্ৰাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্ৰহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যঃ কশ্চিৎ প্রাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্রহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূর্ৱ্ৱপুরুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယး ကၑ္စိတ် ပြာဏီ တသျ ဘဝိၐျဒွါဒိနး ကထာံ န ဂြဟီၐျတိ သ နိဇလောကာနာံ မဓျာဒ် ဥစ္ဆေတ္သျတေ," ဣမာံ ကထာမ် အသ္မာကံ ပူရွွပုရုၐေဘျး ကေဝလော မူသား ကထယာမာသ ဣတိ နဟိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:23
15 अन्तरसन्दर्भाः  

tatra yaḥ kaścid viśvasya majjito bhavet sa paritrāsyate kintu yo na viśvasiṣyati sa daṇḍayiṣyate|


yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|


tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|


tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ


kintu vayaṁ vināśajanikāṁ dharmmāt nivṛttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmaheे|


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


tato jagataḥ sṛṣṭikālāt cheditasya meṣavatsasya jīvanapustake yāvatāṁ nāmāni likhitāni na vidyante te pṛthivīnivāsinaḥ sarvve taṁ paśuṁ praṇaṁsyanti|


yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्