Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মিন্নেৱ সমযে মন্দিৰপ্ৰৱেশকানাং সমীপে ভিক্ষাৰণাৰ্থং যং জন্মখঞ্জমানুষং লোকা মন্দিৰস্য সুন্দৰনাম্নি দ্ৱাৰে প্ৰতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱাৰং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মিন্নেৱ সমযে মন্দিরপ্রৱেশকানাং সমীপে ভিক্ষারণার্থং যং জন্মখঞ্জমানুষং লোকা মন্দিরস্য সুন্দরনাম্নি দ্ৱারে প্রতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱারং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မိန္နေဝ သမယေ မန္ဒိရပြဝေၑကာနာံ သမီပေ ဘိက္ၐာရဏာရ္ထံ ယံ ဇန္မခဉ္ဇမာနုၐံ လောကာ မန္ဒိရသျ သုန္ဒရနာမ္နိ ဒွါရေ ပြတိဒိနမ် အသ္ထာပယန် တံ ဝဟန္တသ္တဒွါရံ အာနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:2
9 अन्तरसन्दर्भाः  

sarvvāṅge kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavato bhojanapātrāt patitam ucchiṣṭaṁ bhoktuṁ vāñchan tasya dvāre patitvātiṣṭhat;


atha tasmin yirīhoḥ purasyāntikaṁ prāpte kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarot


aparañca samīpavāsino lokā ye ca taṁ pūrvvamandham apaśyan te bakttum ārabhanta yondhaloko vartmanyupaviśyābhikṣata sa evāyaṁ janaḥ kiṁ na bhavati?


he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|


kintu sa taṁ dṛṣṭvā bhīto'kathayat, he prabho kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtveśvarasya gocaramabhavat|


tatrobhayapādayoścalanaśaktihīno janmārabhya khañjaḥ kadāpi gamanaṁ nākarot etādṛśa eko mānuṣo lustrānagara upaviśya paulasya kathāṁ śrutavān|


mandirasya sundare dvāre ya upaviśya bhikṣitavān saevāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkṛtā vismayāpannāścābhavan|


yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्