Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা তস্য পুব্লিযস্য পিতা জ্ৱৰাতিসাৰেণ পীড্যমানঃ সন্ শয্যাযাম্ আসীৎ; ততঃ পৌলস্তস্য সমীপং গৎৱা প্ৰাৰ্থনাং কৃৎৱা তস্য গাত্ৰে হস্তং সমৰ্প্য তং স্ৱস্থং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা তস্য পুব্লিযস্য পিতা জ্ৱরাতিসারেণ পীড্যমানঃ সন্ শয্যাযাম্ আসীৎ; ততঃ পৌলস্তস্য সমীপং গৎৱা প্রার্থনাং কৃৎৱা তস্য গাত্রে হস্তং সমর্প্য তং স্ৱস্থং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ တသျ ပုဗ္လိယသျ ပိတာ ဇွရာတိသာရေဏ ပီဍျမာနး သန် ၑယျာယာမ် အာသီတ်; တတး ပေါ်လသ္တသျ သမီပံ ဂတွာ ပြာရ္ထနာံ ကၖတွာ တသျ ဂါတြေ ဟသ္တံ သမရ္ပျ တံ သွသ္ထံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:8
22 अन्तरसन्दर्भाः  

anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmedhyabhūtān tyājayituṁ sarvvaprakārarogān pīḍāśca śamayituṁ tebhyaḥ sāmarthyamadāt|


āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|


anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tena kare prasārite sonyakaravat svastho'bhavat|


aparaṁ tenaitatkathākathanakāle eko'dhipatistaṁ praṇamya babhāṣe, mama duhitā prāyeṇaitāvatkāle mṛtā, tasmād bhavānāgatya tasyā gātre hastamarpayatu, tena sā jīviṣyati|


aparaṁ taiḥ sarpeṣu dhṛteṣu prāṇanāśakavastuni pīte ca teṣāṁ kāpi kṣati rna bhaviṣyati; rogiṇāṁ gātreṣu karārpite te'rogā bhaviṣyanti ca|


mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|


aparañca teṣāmapratyayāt sa vismitaḥ kiyatāṁ rogiṇāṁ vapuḥṣu hastam arpayitvā kevalaṁ teṣāmārogyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|


tadā lokairekaṁ badhiraṁ kadvadañca naraṁ tannikaṭamānīya tasya gātre hastamarpayituṁ vinayaḥ kṛtaḥ|


tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|


atha sūryyāstakāle sveṣāṁ ye ye janā nānārogaiḥ pīḍitā āsan lokāstān yīśoḥ samīpam āninyuḥ, tadā sa ekaikasya gātre karamarpayitvā tānarogān cakāra|


publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot|


itthaṁ bhūte tadvīpanivāsina itarepi rogilokā āgatya nirāmayā abhavan|


kintu pitarastāḥ sarvvā bahiḥ kṛtvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dṛṣṭiṁ kṛtvā kathitavān, he ṭābīthe tvamuttiṣṭha, iti vākya ukte sā strī cakṣuṣī pronmīlya pitaram avalokyotthāyopāviśat|


kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|


anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्