Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनोऽस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পুব্লিযনামা জন একস্তস্যোপদ্ৱীপস্যাধিপতিৰাসীৎ তত্ৰ তস্য ভূম্যাদি চ স্থিতং| স জনোঽস্মান্ নিজগৃহং নীৎৱা সৌজন্যং প্ৰকাশ্য দিনত্ৰযং যাৱদ্ অস্মাকং আতিথ্যম্ অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পুব্লিযনামা জন একস্তস্যোপদ্ৱীপস্যাধিপতিরাসীৎ তত্র তস্য ভূম্যাদি চ স্থিতং| স জনোঽস্মান্ নিজগৃহং নীৎৱা সৌজন্যং প্রকাশ্য দিনত্রযং যাৱদ্ অস্মাকং আতিথ্যম্ অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပုဗ္လိယနာမာ ဇန ဧကသ္တသျောပဒွီပသျာဓိပတိရာသီတ် တတြ တသျ ဘူမျာဒိ စ သ္ထိတံ၊ သ ဇနော'သ္မာန် နိဇဂၖဟံ နီတွာ သော်ဇနျံ ပြကာၑျ ဒိနတြယံ ယာဝဒ် အသ္မာကံ အာတိထျမ် အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 publiyanAmA jana EkastasyOpadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa janO'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:7
10 अन्तरसन्दर्भाः  

taddeśādhipa īśvarasya kathāṁ śrotuṁ vāñchan paulabarṇabbau nyamantrayat|


gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


paulam ārohayituṁ phīlikṣādhipateḥ samīpaṁ nirvvighnaṁ netuñca vāhanāni samupasthāpayataṁ|


asabhyalokā yatheṣṭam anukampāṁ kṛtvā varttamānavṛṣṭeḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|


tato viṣajvālayā etasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lokā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipado'ghaṭanāt te tadviparītaṁ vijñāya bhāṣitavanta eṣa kaścid devo bhavet|


tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān|


sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|


yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्