Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 tato viṣajvālayā etasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lokā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipado'ghaṭanāt te tadviparītaṁ vijñāya bhāṣitavanta eṣa kaścid devo bhavet|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততো ৱিষজ্ৱালযা এতস্য শৰীৰং স্ফীতং ভৱিষ্যতি যদ্ৱা হঠাদযং প্ৰাণান্ ত্যক্ষ্যতীতি নিশ্চিত্য লোকা বহুক্ষণানি যাৱৎ তদ্ দ্ৰষ্টুং স্থিতৱন্তঃ কিন্তু তস্য কস্যাশ্চিদ্ ৱিপদোঽঘটনাৎ তে তদ্ৱিপৰীতং ৱিজ্ঞায ভাষিতৱন্ত এষ কশ্চিদ্ দেৱো ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততো ৱিষজ্ৱালযা এতস্য শরীরং স্ফীতং ভৱিষ্যতি যদ্ৱা হঠাদযং প্রাণান্ ত্যক্ষ্যতীতি নিশ্চিত্য লোকা বহুক্ষণানি যাৱৎ তদ্ দ্রষ্টুং স্থিতৱন্তঃ কিন্তু তস্য কস্যাশ্চিদ্ ৱিপদোঽঘটনাৎ তে তদ্ৱিপরীতং ৱিজ্ঞায ভাষিতৱন্ত এষ কশ্চিদ্ দেৱো ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတော ဝိၐဇွာလယာ ဧတသျ ၑရီရံ သ္ဖီတံ ဘဝိၐျတိ ယဒွါ ဟဌာဒယံ ပြာဏာန် တျက္ၐျတီတိ နိၑ္စိတျ လောကာ ဗဟုက္ၐဏာနိ ယာဝတ် တဒ် ဒြၐ္ဋုံ သ္ထိတဝန္တး ကိန္တု တသျ ကသျာၑ္စိဒ် ဝိပဒေါ'ဃဋနာတ် တေ တဒွိပရီတံ ဝိဇ္ဉာယ ဘာၐိတဝန္တ ဧၐ ကၑ္စိဒ် ဒေဝေါ ဘဝေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAt tE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:6
6 अन्तरसन्दर्भाः  

agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santāneti jagaduḥ parameśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvoparisthasvargepi jayati|


tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvve kathayāmāsuḥ, sa kruśena vidhyatāṁ|


sorasīdonadeśayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragṛhādhīśaṁ sahāyaṁ kṛtvā herodā sārddhaṁ sandhiṁ prārthayanta yatastasya rājño deśena teṣāṁ deśīyānāṁ bharaṇam abhavatṁ


publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot|


tasmāt sa mānuṣa īśvarasya mahāśaktisvarūpa ityuktvā bālavṛddhavanitāḥ sarvve lākāstasmin manāṁsi nyadadhuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्