Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

30 itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīye vāsagṛhe vasan ye lokāstasya sannidhim āgacchanti tān sarvvāneva parigṛhlan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ইত্থং পৌলঃ সম্পূৰ্ণং ৱৎসৰদ্ৱযং যাৱদ্ ভাটকীযে ৱাসগৃহে ৱসন্ যে লোকাস্তস্য সন্নিধিম্ আগচ্ছন্তি তান্ সৰ্ৱ্ৱানেৱ পৰিগৃহ্লন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ইত্থং পৌলঃ সম্পূর্ণং ৱৎসরদ্ৱযং যাৱদ্ ভাটকীযে ৱাসগৃহে ৱসন্ যে লোকাস্তস্য সন্নিধিম্ আগচ্ছন্তি তান্ সর্ৱ্ৱানেৱ পরিগৃহ্লন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဣတ္ထံ ပေါ်လး သမ္ပူရ္ဏံ ဝတ္သရဒွယံ ယာဝဒ် ဘာဋကီယေ ဝါသဂၖဟေ ဝသန် ယေ လောကာသ္တသျ သန္နိဓိမ် အာဂစ္ဆန္တိ တာန် သရွွာနေဝ ပရိဂၖဟ္လန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIyE vAsagRhE vasan yE lOkAstasya sannidhim Agacchanti tAn sarvvAnEva parigRhlan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:30
14 अन्तरसन्दर्भाः  

tataḥ sovādit etya paśyataṁ| tato divasasya tṛtīyapraharasya gatatvāt tau taddinaṁ tasya saṅge'sthātāṁ|


sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|


kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|


asmāsu romānagaraṁ gateṣu śatasenāpatiḥ sarvvān bandīn pradhānasenāpateḥ samīpe samārpayat kintu paulāya svarakṣakapadātinā saha pṛthag vastum anumatiṁ dattavān|


etādṛśyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvanto gatavantaḥ|


nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||


tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|


te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|


aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,


mama śṛṅkhalena na trapitvā romānagare upasthitisamaye yatnena māṁ mṛgayitvā mamoddeśaṁ prāptavān|


tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्