Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ প্ৰথমতঃ সুৰাকূসনগৰম্ উপস্থায তত্ৰ ত্ৰীণি দিনানি স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ প্রথমতঃ সুরাকূসনগরম্ উপস্থায তত্র ত্রীণি দিনানি স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပြထမတး သုရာကူသနဂရမ် ဥပသ္ထာယ တတြ တြီဏိ ဒိနာနိ သ္ထိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:12
4 अन्तरसन्दर्भाः  

vayaṁ soranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyānto'bhavat tatra bhrātṛgaṇaṁ namaskṛtya dinamekaṁ taiḥ sārddham uṣatavantaḥ|


vayam ādrāmuttīyaṁ potamekam āruhya āśiyādeśasya taṭasamīpena yātuṁ matiṁ kṛtvā laṅgaram utthāpya potam amocayāma; mākidaniyādeśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid jano'smābhiḥ sārddham āsīt|


itthaṁ tatra triṣu māseṣu gateṣu yasya cihnaṁ diyaskūrī tādṛśa ekaḥ sikandarīyanagarasya potaḥ śītakālaṁ yāpayan tasmin upadvīpe 'tiṣṭhat tameva potaṁ vayam āruhya yātrām akurmma|


tasmād āvṛtya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlye sati parasmin divase patiyalīnagaram upātiṣṭhāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्