Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 kintu śatasenāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kṛtvā tān tacceṣṭāyā nivartya ityādiṣṭavān, ye bāhutaraṇaṁ jānanti te'gre prollampya samudre patitvā bāhubhistīrttvā kūlaṁ yāntu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কিন্তু শতসেনাপতিঃ পৌলং ৰক্ষিতুং প্ৰযত্নং কৃৎৱা তান্ তচ্চেষ্টাযা নিৱৰ্ত্য ইত্যাদিষ্টৱান্, যে বাহুতৰণং জানন্তি তেঽগ্ৰে প্ৰোল্লম্প্য সমুদ্ৰে পতিৎৱা বাহুভিস্তীৰ্ত্ত্ৱা কূলং যান্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কিন্তু শতসেনাপতিঃ পৌলং রক্ষিতুং প্রযত্নং কৃৎৱা তান্ তচ্চেষ্টাযা নিৱর্ত্য ইত্যাদিষ্টৱান্, যে বাহুতরণং জানন্তি তেঽগ্রে প্রোল্লম্প্য সমুদ্রে পতিৎৱা বাহুভিস্তীর্ত্ত্ৱা কূলং যান্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကိန္တု ၑတသေနာပတိး ပေါ်လံ ရက္ၐိတုံ ပြယတ္နံ ကၖတွာ တာန် တစ္စေၐ္ဋာယာ နိဝရ္တျ ဣတျာဒိၐ္ဋဝါန်, ယေ ဗာဟုတရဏံ ဇာနန္တိ တေ'ဂြေ ပြောလ္လမ္ပျ သမုဒြေ ပတိတွာ ဗာဟုဘိသ္တီရ္တ္တွာ ကူလံ ယာန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:43
8 अन्तरसन्दर्भाः  

tasmād atīva bhinnavākyatve sati te paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasenāpatiḥ senāgaṇaṁ tatsthānaṁ yātuṁ sabhāto balāt paulaṁ dhṛtvā durgaṁ netañcājñāpayat|


paulam ārohayituṁ phīlikṣādhipateḥ samīpaṁ nirvvighnaṁ netuñca vāhanāni samupasthāpayataṁ|


tadā śatasenāpatiḥ pauैेloktavākyatopi karṇadhārasya potavaṇijaśca vākyaṁ bahumaṁsta|


parasmin divase 'smābhiḥ sīdonnagare pote lāgite tatra yūliyaḥ senāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|


tataḥ paulaḥ senāpataye sainyagaṇāya ca kathitavān, ete yadi potamadhye na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|


tasmād bandayaśced bāhubhistarantaḥ palāyante ityāśaṅkayā senāgaṇastān hantum amantrayat;


vāratrayaṁ potabhañjanena kliṣṭo'ham agādhasalile dinamekaṁ rātrimekāñca yāpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्