Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:34 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

34 ato vinayeे'haṁ bhakṣyaṁ bhujyatāṁ tato yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ keśaikopi na naṁkṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিৰসঃ কেশৈকোপি ন নংক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিরসঃ কেশৈকোপি ন নংক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အတော ဝိနယေे'ဟံ ဘက္ၐျံ ဘုဇျတာံ တတော ယုၐ္မာကံ မင်္ဂလံ ဘဝိၐျတိ, ယုၐ္မာကံ ကသျစိဇ္ဇနသျ ၑိရသး ကေၑဲကောပိ န နံက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 atO vinayEे'haM bhakSyaM bhujyatAM tatO yuSmAkaM maggalaM bhaviSyati, yuSmAkaM kasyacijjanasya zirasaH kEzaikOpi na naMkSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:34
10 अन्तरसन्दर्भाः  

yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi|


tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|


yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|


kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,


prabhātasamaye paulaḥ sarvvān janān bhojanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apekṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|


khrīṣṭasya yīśo ryādṛśaḥ svabhāvo yuṣmākam api tādṛśo bhavatu|


aparaṁ tavodarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kevalaṁ toyaṁ na pivan kiñcin madyaṁ piva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्