Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 prabhātasamaye paulaḥ sarvvān janān bhojanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apekṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 প্ৰভাতসমযে পৌলঃ সৰ্ৱ্ৱান্ জনান্ ভোজনাৰ্থং প্ৰাৰ্থ্য ৱ্যাহৰৎ, অদ্য চতুৰ্দশদিনানি যাৱদ্ যূযম্ অপেক্ষমানা অনাহাৰাঃ কালম্ অযাপযত কিমপি নাভুংগ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 প্রভাতসমযে পৌলঃ সর্ৱ্ৱান্ জনান্ ভোজনার্থং প্রার্থ্য ৱ্যাহরৎ, অদ্য চতুর্দশদিনানি যাৱদ্ যূযম্ অপেক্ষমানা অনাহারাঃ কালম্ অযাপযত কিমপি নাভুংগ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပြဘာတသမယေ ပေါ်လး သရွွာန် ဇနာန် ဘောဇနာရ္ထံ ပြာရ္ထျ ဝျာဟရတ်, အဒျ စတုရ္ဒၑဒိနာနိ ယာဝဒ် ယူယမ် အပေက္ၐမာနာ အနာဟာရား ကာလမ် အယာပယတ ကိမပိ နာဘုံဂ္ဓံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 prabhAtasamayE paulaH sarvvAn janAn bhOjanArthaM prArthya vyAharat, adya caturdazadinAni yAvad yUyam apEkSamAnA anAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:33
6 अन्तरसन्दर्भाः  

tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|


bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|


tadā senāgaṇo rajjūn chitvā nāvaṁ jale patitum adadāt|


ato vinayeे'haṁ bhakṣyaṁ bhujyatāṁ tato yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ keśaikopi na naṁkṣyati|


tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammeṣakanagare sthitvā'vilambaṁ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्