Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 tataḥ param ādriyāsamudre potastathaiva dolāyamānaḥ san itastato gacchan caturdaśadivasasya rātre rdvitīyapraharasamaye kasyacit sthalasya samīpamupatiṣṭhatīti potīyalokā anvamanyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः परम् आद्रियासमुद्रे पोतस्तथैव दोलायमानः सन् इतस्ततो गच्छन् चतुर्दशदिवसस्य रात्रे र्द्वितीयप्रहरसमये कस्यचित् स्थलस्य समीपमुपतिष्ठतीति पोतीयलोका अन्वमन्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ পৰম্ আদ্ৰিযাসমুদ্ৰে পোতস্তথৈৱ দোলাযমানঃ সন্ ইতস্ততো গচ্ছন্ চতুৰ্দশদিৱসস্য ৰাত্ৰে ৰ্দ্ৱিতীযপ্ৰহৰসমযে কস্যচিৎ স্থলস্য সমীপমুপতিষ্ঠতীতি পোতীযলোকা অন্ৱমন্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ পরম্ আদ্রিযাসমুদ্রে পোতস্তথৈৱ দোলাযমানঃ সন্ ইতস্ততো গচ্ছন্ চতুর্দশদিৱসস্য রাত্রে র্দ্ৱিতীযপ্রহরসমযে কস্যচিৎ স্থলস্য সমীপমুপতিষ্ঠতীতি পোতীযলোকা অন্ৱমন্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး ပရမ် အာဒြိယာသမုဒြေ ပေါတသ္တထဲဝ ဒေါလာယမာနး သန် ဣတသ္တတော ဂစ္ဆန် စတုရ္ဒၑဒိဝသသျ ရာတြေ ရ္ဒွိတီယပြဟရသမယေ ကသျစိတ် သ္ထလသျ သမီပမုပတိၐ္ဌတီတိ ပေါတီယလောကာ အနွမနျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH param AdriyAsamudrE pOtastathaiva dOlAyamAnaH san itastatO gacchan caturdazadivasasya rAtrE rdvitIyapraharasamayE kasyacit sthalasya samIpamupatiSThatIti pOtIyalOkA anvamanyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:27
6 अन्तरसन्दर्भाः  

tataste jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dṛṣṭvā


kintu potīyalokāḥ potāgrabhāge laṅgaranikṣepaṁ chalaṁ kṛtvā jaladhau kṣudranāvam avarohya palāyitum aceṣṭanta|


kintvekasmin daṇḍe sā mahāsampad luptā| aparaṁ potānāṁ karṇadhārāḥ samūूhalokā nāvikāḥ samudravyavasāyinaśca sarvve


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्