Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং দক্ষিণৱাযু ৰ্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্ৰাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্ৰীত্যুপদ্ৱীপস্য তীৰসমীপেন চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং দক্ষিণৱাযু র্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্রাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ ဒက္ၐိဏဝါယု ရ္မန္ဒံ ဝဟတီတိ ဝိလောကျ နိဇာဘိပြာယသျ သိဒ္ဓေး သုယောဂေါ ဘဝတီတိ ဗုဒ္ဓွာ ပေါတံ မောစယိတွာ ကြီတျုပဒွီပသျ တီရသမီပေန စလိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:13
10 अन्तरसन्दर्भाः  

aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|


asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|


tat khātaṁ śītakāle vāsārhasthānaṁ na tasmād avācīpratīcordiśoḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyeṇa sarvve mantrayāmāsuḥ|


bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|


kaṣṭena tamuttīryya lāseyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|


teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ||


tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्