Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tat khātaṁ śītakāle vāsārhasthānaṁ na tasmād avācīpratīcordiśoḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyeṇa sarvve mantrayāmāsuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তৎ খাতং শীতকালে ৱাসাৰ্হস্থানং ন তস্মাদ্ অৱাচীপ্ৰতীচোৰ্দিশোঃ ক্ৰীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তৰ্হি তত্ৰ শীতকালং যাপযিতুং প্ৰাযেণ সৰ্ৱ্ৱে মন্ত্ৰযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তৎ খাতং শীতকালে ৱাসার্হস্থানং ন তস্মাদ্ অৱাচীপ্রতীচোর্দিশোঃ ক্রীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তর্হি তত্র শীতকালং যাপযিতুং প্রাযেণ সর্ৱ্ৱে মন্ত্রযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတ် ခါတံ ၑီတကာလေ ဝါသာရှသ္ထာနံ န တသ္မာဒ် အဝါစီပြတီစောရ္ဒိၑေား ကြီတျား ဖဲနီကိယခါတံ ယာတုံ ယဒိ ၑက္နုဝန္တသ္တရှိ တတြ ၑီတကာလံ ယာပယိတုံ ပြာယေဏ သရွွေ မန္တြယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:12
8 अन्तरसन्दर्भाः  

asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|


tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|


bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|


tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvopasthtiेḥ pūrvvaṁ pratikūlena pavanena vayaṁ salmonyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpena gatavantaḥ|


kaṣṭena tamuttīryya lāseyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|


teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ||


tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्