Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 tata āgrippaḥ phīṣṭam avadat, yadyeṣa mānuṣaḥ kaisarasya nikaṭe vicārito bhavituṁ na prārthayiṣyat tarhi mukto bhavitum aśakṣyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তত আগ্ৰিপ্পঃ ফীষ্টম্ অৱদৎ, যদ্যেষ মানুষঃ কৈসৰস্য নিকটে ৱিচাৰিতো ভৱিতুং ন প্ৰাৰ্থযিষ্যৎ তৰ্হি মুক্তো ভৱিতুম্ অশক্ষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তত আগ্রিপ্পঃ ফীষ্টম্ অৱদৎ, যদ্যেষ মানুষঃ কৈসরস্য নিকটে ৱিচারিতো ভৱিতুং ন প্রার্থযিষ্যৎ তর্হি মুক্তো ভৱিতুম্ অশক্ষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတ အာဂြိပ္ပး ဖီၐ္ဋမ် အဝဒတ်, ယဒျေၐ မာနုၐး ကဲသရသျ နိကဋေ ဝိစာရိတော ဘဝိတုံ န ပြာရ္ထယိၐျတ် တရှိ မုက္တော ဘဝိတုမ် အၑက္ၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:32
6 अन्तरसन्दर्भाः  

kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|


kintveṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kṛtavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicārito bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ preṣayituṁ matimakaravam|


romilokā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mocayitum aicchan;


kintu yihūdilokānām āpattyā mayā kaisararājasya samīpe vicārasya prārthanā karttavyā jātā nocet nijadeśīyalokān prati mama kopyabhiyogo nāsti|


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्