Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ভৱিষ্যদ্ৱাদিগণো মূসাশ্চ ভাৱিকাৰ্য্যস্য যদিদং প্ৰমাণম্ অদদুৰেতদ্ ৱিনান্যাং কথাং ন কথযিৎৱা ঈশ্ৱৰাদ্ অনুগ্ৰহং লব্ধ্ৱা মহতাং ক্ষুদ্ৰাণাঞ্চ সৰ্ৱ্ৱেষাং সমীপে প্ৰমাণং দত্ত্ৱাদ্য যাৱৎ তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ভৱিষ্যদ্ৱাদিগণো মূসাশ্চ ভাৱিকার্য্যস্য যদিদং প্রমাণম্ অদদুরেতদ্ ৱিনান্যাং কথাং ন কথযিৎৱা ঈশ্ৱরাদ্ অনুগ্রহং লব্ধ্ৱা মহতাং ক্ষুদ্রাণাঞ্চ সর্ৱ্ৱেষাং সমীপে প্রমাণং দত্ত্ৱাদ্য যাৱৎ তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဘဝိၐျဒွါဒိဂဏော မူသာၑ္စ ဘာဝိကာရျျသျ ယဒိဒံ ပြမာဏမ် အဒဒုရေတဒ် ဝိနာနျာံ ကထာံ န ကထယိတွာ ဤၑွရာဒ် အနုဂြဟံ လဗ္ဓွာ မဟတာံ က္ၐုဒြာဏာဉ္စ သရွွေၐာံ သမီပေ ပြမာဏံ ဒတ္တွာဒျ ယာဝတ် တိၐ္ဌာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:23
29 अन्तरसन्दर्भाः  

manujasutamadhi yādṛśaṁ likhitamāste, tadanurūpā tadgati rbhaviṣyati; kintu yena puṁsā sa parakareṣu samarpayiṣyate, hā hā cet sa nājaniṣyata, tadā tasya kṣemamabhaviṣyat|


śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ|


yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||


etatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?


khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti;


kaścijjano mama prāṇān hantuṁ na śaknoti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāste bhāramimaṁ svapituḥ sakāśāt prāptoham|


tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;


parameśvareṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣeṣyate, etasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñāto yo varastamahaṁ tubhyaṁ dāsyāmi|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


īśvaro mṛtān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭe'sambhavaṁ kuto bhavet?


kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|


śimūyelbhaviṣyadvādinam ārabhya yāvanto bhaviṣyadvākyam akathayan te sarvvaeva samayasyaitasya kathām akathayan|


yato'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ seyaṁ, śāstrānusārāt khrīṣṭo'smākaṁ pāpamocanārthaṁ prāṇān tyaktavān,


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|


aparañca yasmai yena ca kṛtsnaṁ vastu sṛṣṭaṁ vidyate bahusantānānāṁ vibhavāyānayanakāle teṣāṁ paritrāṇāgrasarasya duḥkhabhogena siddhīkaraṇamapi tasyopayuktam abhavat|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्