Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 tataḥ paula uttaraṁ proktavān, yatra mama vicāro bhavituṁ yogyaḥ kaisarasya tatra vicārāsana eva samupasthitosmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthato vijānāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৌল উত্তৰং প্ৰোক্তৱান্, যত্ৰ মম ৱিচাৰো ভৱিতুং যোগ্যঃ কৈসৰস্য তত্ৰ ৱিচাৰাসন এৱ সমুপস্থিতোস্মি; অহং যিহূদীযানাং কামপি হানিং নাকাৰ্ষম্ ইতি ভৱান্ যথাৰ্থতো ৱিজানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পৌল উত্তরং প্রোক্তৱান্, যত্র মম ৱিচারো ভৱিতুং যোগ্যঃ কৈসরস্য তত্র ৱিচারাসন এৱ সমুপস্থিতোস্মি; অহং যিহূদীযানাং কামপি হানিং নাকার্ষম্ ইতি ভৱান্ যথার্থতো ৱিজানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပေါ်လ ဥတ္တရံ ပြောက္တဝါန်, ယတြ မမ ဝိစာရော ဘဝိတုံ ယောဂျး ကဲသရသျ တတြ ဝိစာရာသန ဧဝ သမုပသ္ထိတောသ္မိ; အဟံ ယိဟူဒီယာနာံ ကာမပိ ဟာနိံ နာကာရ္ၐမ် ဣတိ ဘဝါန် ယထာရ္ထတော ဝိဇာနာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paula uttaraM prOktavAn, yatra mama vicArO bhavituM yOgyaH kaisarasya tatra vicArAsana Eva samupasthitOsmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthatO vijAnAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:10
12 अन्तरसन्दर्भाः  

aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|


tatasteṣāṁ vyavasthāyā viruddhayā kayācana kathayā so'pavādito'bhavat, kintu sa śṛṅkhalabandhanārho vā prāṇanāśārho bhavatīdṛśaḥ kopyaparādho mayāsya na dṛṣṭaḥ|


tatasteṣvatrāgateṣu parasmin divase'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānetum ājñāpayam|


kintveṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kṛtavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicārito bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ preṣayituṁ matimakaravam|


daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|


gopane parasparaṁ vivicya kathitavanta eṣa jano bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarot|


romilokā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mocayitum aicchan;


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्