Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज्ञातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা ফীলিক্ষ এতাং কথাং শ্ৰুৎৱা তন্মতস্য ৱিশেষৱৃত্তান্তং ৱিজ্ঞাতুং ৱিচাৰং স্থগিতং কৃৎৱা কথিতৱান্ লুষিযে সহস্ৰসেনাপতৌ সমাযাতে সতি যুষ্মাকং ৱিচাৰম্ অহং নিষ্পাদযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা ফীলিক্ষ এতাং কথাং শ্রুৎৱা তন্মতস্য ৱিশেষৱৃত্তান্তং ৱিজ্ঞাতুং ৱিচারং স্থগিতং কৃৎৱা কথিতৱান্ লুষিযে সহস্রসেনাপতৌ সমাযাতে সতি যুষ্মাকং ৱিচারম্ অহং নিষ্পাদযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ဖီလိက္ၐ ဧတာံ ကထာံ ၑြုတွာ တန္မတသျ ဝိၑေၐဝၖတ္တာန္တံ ဝိဇ္ဉာတုံ ဝိစာရံ သ္ထဂိတံ ကၖတွာ ကထိတဝါန် လုၐိယေ သဟသြသေနာပတော် သမာယာတေ သတိ ယုၐ္မာကံ ဝိစာရမ် အဟံ နိၐ္ပာဒယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:22
11 अन्तरसन्दर्भाः  

tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat , tad viniścayāmāsa|


te svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkṛtya kathāmetāṁ kathitavān,


kintvetasya virodhasyottaraṁ yena dātuṁ śaknum etādṛśasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāheto rājadrohiṇāmivāsmākam abhiyogo bhaviṣyatīti śaṅkā vidyate|


adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|


kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|


alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|


sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;


kintu śrīyuktasya samīpam etasmin kiṁ lekhanīyam ityasya kasyacin nirṇayasya na jātatvād etasya vicāre sati yathāhaṁ lekhituṁ kiñcana niścitaṁ prāpnomi tadarthaṁ yuṣmākaṁ samakṣaṁ viśeṣato he āgripparāja bhavataḥ samakṣam etam ānaye|


yato yihūdīyalokānāṁ madhye yā yā rītiḥ sūkṣmavicārāśca santi teṣu bhavān vijñatamaḥ; ataeva prārthaye dhairyyamavalambya mama nivedanaṁ śṛṇotu|


striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhṛtvā baddhvā yirūśālamam ānayatītyāśayena dammeṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्