Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tatohaṁ śuci rbhūtvā lokānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādeśīyāḥ kiyanto yihudīyalokā madhyemandiraṁ māṁ dhṛtavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততোহং শুচি ৰ্ভূৎৱা লোকানাং সমাগমং কলহং ৱা ন কাৰিতৱান্ তথাপ্যাশিযাদেশীযাঃ কিযন্তো যিহুদীযলোকা মধ্যেমন্দিৰং মাং ধৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততোহং শুচি র্ভূৎৱা লোকানাং সমাগমং কলহং ৱা ন কারিতৱান্ তথাপ্যাশিযাদেশীযাঃ কিযন্তো যিহুদীযলোকা মধ্যেমন্দিরং মাং ধৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတောဟံ ၑုစိ ရ္ဘူတွာ လောကာနာံ သမာဂမံ ကလဟံ ဝါ န ကာရိတဝါန် တထာပျာၑိယာဒေၑီယား ကိယန္တော ယိဟုဒီယလောကာ မဓျေမန္ဒိရံ မာံ ဓၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:18
7 अन्तरसन्दर्भाः  

mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|


pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-


tān gṛhītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā teṣāṁ śiromuṇḍane yo vyayo bhavati taṁ tvaṁ dehi| tathā kṛte tvadīyācāre yā janaśruti rjāyate sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusāreṇevācarasīti te bhotsante|


kintvibhe māṁ madhyemandiraṁ kenāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavane nagare vā lokān kupravṛttiṁ janayantuṁ na dṛṣṭavantaḥ|


etatkāraṇād yihūdīyā madhyemandiraṁ māṁ dhṛtvā hantum udyatāḥ|


tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्