Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু ভৱিষ্যদ্ৱাক্যগ্ৰন্থে ৱ্যৱস্থাগ্ৰন্থে চ যা যা কথা লিখিতাস্তে তাসু সৰ্ৱ্ৱাসু ৱিশ্ৱস্য যন্মতম্ ইমে ৱিধৰ্ম্মং জানন্তি তন্মতানুসাৰেণাহং নিজপিতৃপুৰুষাণাম্ ঈশ্ৱৰম্ আৰাধযামীত্যহং ভৱতঃ সমক্ষম্ অঙ্গীকৰোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু ভৱিষ্যদ্ৱাক্যগ্রন্থে ৱ্যৱস্থাগ্রন্থে চ যা যা কথা লিখিতাস্তে তাসু সর্ৱ্ৱাসু ৱিশ্ৱস্য যন্মতম্ ইমে ৱিধর্ম্মং জানন্তি তন্মতানুসারেণাহং নিজপিতৃপুরুষাণাম্ ঈশ্ৱরম্ আরাধযামীত্যহং ভৱতঃ সমক্ষম্ অঙ্গীকরোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ဘဝိၐျဒွါကျဂြန္ထေ ဝျဝသ္ထာဂြန္ထေ စ ယာ ယာ ကထာ လိခိတာသ္တေ တာသု သရွွာသု ဝိၑွသျ ယန္မတမ် ဣမေ ဝိဓရ္မ္မံ ဇာနန္တိ တန္မတာနုသာရေဏာဟံ နိဇပိတၖပုရုၐာဏာမ် ဤၑွရမ် အာရာဓယာမီတျဟံ ဘဝတး သမက္ၐမ် အင်္ဂီကရောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:14
44 अन्तरसन्दर्भाः  

yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye|


anayo rdvayorājñayoḥ kṛtsnavyavasthāyā bhaviṣyadvaktṛgranthasya ca bhārastiṣṭhati|


yūṣmān pratītareṣāṁ yādṛśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādṛśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|


sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā|


yohana āgamanaparyyanataṁ yuṣmākaṁ samīpe vyavasthābhaviṣyadvādināṁ lekhanāni cāsan tataḥ prabhṛti īśvararājyasya susaṁvādaḥ pracarati, ekaiko lokastanmadhyaṁ yatnena praviśati ca|


tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni teṣāṁ nikaṭe santi te tadvacanāni manyantāṁ|


tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstre svasmin likhitākhyānābhiprāyaṁ bodhayāmāsa|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


paścāt philipo nithanelaṁ sākṣātprāpyāvadat mūsā vyavasthā granthe bhaviṣyadvādināṁ grantheṣu ca yasyākhyānaṁ likhitamāste taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ|


yastasmin viśvasiti sa tasya nāmnā pāpānmukto bhaviṣyati tasmin sarvve bhaviṣyadvādinopi etādṛśaṁ sākṣyaṁ dadati|


vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|


kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇo lokā utthāya kathāmetāṁ kathitavanto bhinnadeśīyānāṁ tvakchedaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādeṣṭavyam|


kintu kaṭhināntaḥkaraṇatvāt kiyanto janā na viśvasya sarvveṣāṁ samakṣam etatpathasya nindāṁ karttuṁ pravṛttāḥ, ataḥ paulasteṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pṛthakkṛtvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kṛtavān|


tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vetsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śṛṇoṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manonītaṁ kṛtavānaṁ|


tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|


eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|


tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kṛtavān|


tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati


he āgripparāja bhavān kiṁ bhaviṣyadvādigaṇoktāni vākyāni pratyeti? bhavān pratyeti tadahaṁ jānāmi|


ahaṁ yirūśālamnagare svadeśīyalokānāṁ madhye tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalokāḥ sarvve vidanti|


kintu he āgripparāja īśvaro'smākaṁ pūrvvapuruṣāṇāṁ nikaṭe yad aṅgīkṛtavān tasya pratyāśāhetoraham idānīṁ vicārasthāne daṇḍāyamānosmi|


tava mataṁ kimiti vayaṁ tvattaḥ śrotumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvveṣāṁ nikaṭe ninditaṁ jātama iti vayaṁ jānīmaḥ|


taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān|


yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum eैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|


yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya


etasmin samaye, ahaṁ tava pūrvvapuruṣāṇām īśvaro'rthād ibrāhīma īśvara ishāka īśvaro yākūba īśvaraśca, mūsāmuddiśya parameśvarasyaitādṛśī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbho na babhūva|


striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhṛtvā baddhvā yirūśālamam ānayatītyāśayena dammeṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|


aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyogaṁ prāpnomi, etadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivedayāmi,


kintu vyavasthāyāḥ pṛthag īśvareṇa deyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkṛtaṁ sad idānīṁ prakāśate|


yato heto ryuṣmanmadhye ye parīkṣitāste yat prakāśyante tadarthaṁ bhedai rbhavitavyameva|


indrajālaṁ śatrutvaṁ vivādo'ntarjvalanaṁ krodhaḥ kalaho'naikyaṁ


aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|


yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,


viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्