Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 tatasteṣāṁ vyavasthāyā viruddhayā kayācana kathayā so'pavādito'bhavat, kintu sa śṛṅkhalabandhanārho vā prāṇanāśārho bhavatīdṛśaḥ kopyaparādho mayāsya na dṛṣṭaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততস্তেষাং ৱ্যৱস্থাযা ৱিৰুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনাৰ্হো ৱা প্ৰাণনাশাৰ্হো ভৱতীদৃশঃ কোপ্যপৰাধো মযাস্য ন দৃষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততস্তেষাং ৱ্যৱস্থাযা ৱিরুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনার্হো ৱা প্রাণনাশার্হো ভৱতীদৃশঃ কোপ্যপরাধো মযাস্য ন দৃষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတသ္တေၐာံ ဝျဝသ္ထာယာ ဝိရုဒ္ဓယာ ကယာစန ကထယာ သော'ပဝါဒိတော'ဘဝတ်, ကိန္တု သ ၑၖင်္ခလဗန္ဓနာရှော ဝါ ပြာဏနာၑာရှော ဘဝတီဒၖၑး ကောပျပရာဓော မယာသျ န ဒၖၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:29
12 अन्तरसन्दर्भाः  

kintu yadi kevalaṁ kathāyā vā nāmno vā yuṣmākaṁ vyavasthāyā vivādo bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|


kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhoktum udyato'bhaviṣyaṁ, kintu te mama samapavādaṁ kurvvanti sa yadi kalpitamātro bhavati tarhi teṣāṁ kareṣu māṁ samarpayituṁ kasyāpyadhikāro nāsti, kaisarasya nikaṭe mama vicāro bhavatu|


kintveṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kṛtavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicārito bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ preṣayituṁ matimakaravam|


gopane parasparaṁ vivicya kathitavanta eṣa jano bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarot|


romilokā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mocayitum aicchan;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्