Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tadā sahasrasenāpatistasya hastaṁ dhṛtvā nirjanasthānaṁ nītvā pṛṣṭhavān tava kiṁ nivedanaṁ? tat kathaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা সহস্ৰসেনাপতিস্তস্য হস্তং ধৃৎৱা নিৰ্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা সহস্রসেনাপতিস্তস্য হস্তং ধৃৎৱা নির্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ သဟသြသေနာပတိသ္တသျ ဟသ္တံ ဓၖတွာ နိရ္ဇနသ္ထာနံ နီတွာ ပၖၐ္ဌဝါန် တဝ ကိံ နိဝေဒနံ? တတ် ကထယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:19
12 अन्तरसन्दर्भाः  

tato yīśustamavadat tvayā kiṁ prārthyate? tubhyamahaṁ kiṁ kariṣyāmī? tadā sondhastamuvāca, he guro madīyā dṛṣṭirbhavet|


tadā tasyāndhasya karau gṛhītvā nagarād bahirdeśaṁ taṁ nītavān; tannetre niṣṭhīvaṁ dattvā tadgātre hastāvarpayitvā taṁ papraccha, kimapi paśyasi?


kintu karaṁ dhṛtvā yīśunotthāpitaḥ sa uttasthau|


tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


te tam areyapāganāma vicārasthānam ānīya prāvocan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdṛśaṁ etad asmān śrāvaya;


tataḥ sa tamādāya sahasrasenāpateḥ samīpam upasthāya kathitavān, bhavataḥ samīpe'sya kimapi nivedanamāste tasmāt bandiḥ paulo māmāhūya bhavataḥ samīpam enam ānetuṁ prārthitavān|


tataḥ sokathayat, yihūdīyalākāḥ paule kamapi viśeṣavicāraṁ chalaṁ kṛtvā taṁ sabhāṁ netuṁ bhavataḥ samīpe nivedayituṁ amantrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्