Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tataḥ sa tamādāya sahasrasenāpateḥ samīpam upasthāya kathitavān, bhavataḥ samīpe'sya kimapi nivedanamāste tasmāt bandiḥ paulo māmāhūya bhavataḥ samīpam enam ānetuṁ prārthitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ স তমাদায সহস্ৰসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্ৰাৰ্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ স তমাদায সহস্রসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্রার্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး သ တမာဒါယ သဟသြသေနာပတေး သမီပမ် ဥပသ္ထာယ ကထိတဝါန်, ဘဝတး သမီပေ'သျ ကိမပိ နိဝေဒနမာသ္တေ တသ္မာတ် ဗန္ဒိး ပေါ်လော မာမာဟူယ ဘဝတး သမီပမ် ဧနမ် အာနေတုံ ပြာရ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAya kathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAt bandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuM prArthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:18
11 अन्तरसन्दर्भाः  

tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu|


tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan


tasmāt paula ekaṁ śatasenāpatim āhūya vākyamidam bhāṣitavān sahasrasenāpateḥ samīpe'sya yuvamanuṣyasya kiñcinnivedanam āste, tasmāt tatsavidham enaṁ naya|


tadā sahasrasenāpatistasya hastaṁ dhṛtvā nirjanasthānaṁ nītvā pṛṣṭhavān tava kiṁ nivedanaṁ? tat kathaya|


jalapathenāsmākam itoliyādeśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ te yūliyanāmno mahārājasya saṁghātāntargatasya senāpateḥ samīpe paulaṁ tadanyān katinayajanāṁśca samārpayan|


dinatrayāt paraṁ paulastaddeśasthān pradhānayihūdina āhūtavān tatasteṣu samupasthiteṣu sa kathitavān, he bhrātṛgaṇa nijalokānāṁ pūrvvapuruṣāṇāṁ vā rīte rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsino lokā māṁ bandiṁ kṛtvā romilokānāṁ hasteṣu samarpitavantaḥ|


ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|


ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa


idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्