Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tasmāt paula ekaṁ śatasenāpatim āhūya vākyamidam bhāṣitavān sahasrasenāpateḥ samīpe'sya yuvamanuṣyasya kiñcinnivedanam āste, tasmāt tatsavidham enaṁ naya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ পৌল একং শতসেনাপতিম্ আহূয ৱাক্যমিদম্ ভাষিতৱান্ সহস্ৰসেনাপতেঃ সমীপেঽস্য যুৱমনুষ্যস্য কিঞ্চিন্নিৱেদনম্ আস্তে, তস্মাৎ তৎসৱিধম্ এনং নয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ পৌল একং শতসেনাপতিম্ আহূয ৱাক্যমিদম্ ভাষিতৱান্ সহস্রসেনাপতেঃ সমীপেঽস্য যুৱমনুষ্যস্য কিঞ্চিন্নিৱেদনম্ আস্তে, তস্মাৎ তৎসৱিধম্ এনং নয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ် ပေါ်လ ဧကံ ၑတသေနာပတိမ် အာဟူယ ဝါကျမိဒမ် ဘာၐိတဝါန် သဟသြသေနာပတေး သမီပေ'သျ ယုဝမနုၐျသျ ကိဉ္စိန္နိဝေဒနမ် အာသ္တေ, တသ္မာတ် တတ္သဝိဓမ် ဧနံ နယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:17
8 अन्तरसन्दर्भाः  

paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|


tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|


tadā paulasya bhāgineyasteṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|


tataḥ sa tamādāya sahasrasenāpateḥ samīpam upasthāya kathitavān, bhavataḥ samīpe'sya kimapi nivedanamāste tasmāt bandiḥ paulo māmāhūya bhavataḥ samīpam enam ānetuṁ prārthitavān|


anantaraṁ sahasrasenāpati rdvau śatasenāpatī āhūyedam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dve śate ghoṭakārohisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dve śate ca janān sajjitān kurutaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्