Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 ataeva sāmprataṁ sabhāsadlokaiḥ saha vayaṁ tasmin kañcid viśeṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvo 'smākaṁ samīpaṁ tam ānayatviti sahasrasenāpataye nivedanaṁ kuruta tena yuṣmākaṁ samīpaṁ upasthiteḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ সাম্প্ৰতং সভাসদ্লোকৈঃ সহ ৱযং তস্মিন্ কঞ্চিদ্ ৱিশেষৱিচাৰং কৰিষ্যামস্তদৰ্থং ভৱান্ শ্ৱো ঽস্মাকং সমীপং তম্ আনযৎৱিতি সহস্ৰসেনাপতযে নিৱেদনং কুৰুত তেন যুষ্মাকং সমীপং উপস্থিতেঃ পূৰ্ৱ্ৱং ৱযং তং হন্তু সজ্জিষ্যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ সাম্প্রতং সভাসদ্লোকৈঃ সহ ৱযং তস্মিন্ কঞ্চিদ্ ৱিশেষৱিচারং করিষ্যামস্তদর্থং ভৱান্ শ্ৱো ঽস্মাকং সমীপং তম্ আনযৎৱিতি সহস্রসেনাপতযে নিৱেদনং কুরুত তেন যুষ্মাকং সমীপং উপস্থিতেঃ পূর্ৱ্ৱং ৱযং তং হন্তু সজ্জিষ্যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ သာမ္ပြတံ သဘာသဒ္လေါကဲး သဟ ဝယံ တသ္မိန် ကဉ္စိဒ် ဝိၑေၐဝိစာရံ ကရိၐျာမသ္တဒရ္ထံ ဘဝါန် ၑွော 'သ္မာကံ သမီပံ တမ် အာနယတွိတိ သဟသြသေနာပတယေ နိဝေဒနံ ကုရုတ တေန ယုၐ္မာကံ သမီပံ ဥပသ္ထိတေး ပူရွွံ ဝယံ တံ ဟန္တု သဇ္ဇိၐျာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva sAmprataM sabhAsadlOkaiH saha vayaM tasmin kanjcid vizESavicAraM kariSyAmastadarthaM bhavAn zvO 'smAkaM samIpaM tam Anayatviti sahasrasEnApatayE nivEdanaM kuruta tEna yuSmAkaM samIpaM upasthitEH pUrvvaM vayaM taM hantu sajjiSyAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:15
14 अन्तरसन्दर्भाः  

tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


yihūdīyalokāḥ paulaṁ kuto'pavadante tasya vṛttāntaṁ jñātuṁ vāñchan sahasrasenāpatiḥ pare'hani paulaṁ bandhanāt mocayitvā pradhānayājakān mahāsabhāyāḥ sarvvalokāśca samupasthātum ādiśya teṣāṁ sannidhau paulam avarohya sthāpitavān|


sabhāsadlokān prati paulo'nanyadṛṣṭyā paśyan akathayat, he bhrātṛgaṇā adya yāvat saralena sarvvāntaḥkaraṇeneśvarasya sākṣād ācarāmi|


anantaraṁ paulasteṣām arddhaṁ sidūkilokā arddhaṁ phirūśilokā iti dṛṣṭvā proccaiḥ sabhāsthalokān avadat he bhrātṛgaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mṛtalokānām utthāne pratyāśākaraṇād ahamapavāditosmi|


bhavān taṁ yirūśālamam ānetum ājñāpayatviti vinīya te tasmād anugrahaṁ vāñchitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्