Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 dine samupasthite sati kiyanto yihūdīyalokā ekamantraṇāḥ santaḥ paulaṁ na hatvā bhojanapāne kariṣyāma iti śapathena svān abadhnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্ৰণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে কৰিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্রণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে করিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒိနေ သမုပသ္ထိတေ သတိ ကိယန္တော ယိဟူဒီယလောကာ ဧကမန္တြဏား သန္တး ပေါ်လံ န ဟတွာ ဘောဇနပါနေ ကရိၐျာမ ဣတိ ၑပထေန သွာန် အဗဓ္နန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAH santaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEna svAn abadhnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:12
33 अन्तरसन्दर्भाः  

kenopāyena yīśuṁ dhṛtvā hantuṁ śaknuyuriti mantrayāñcakruḥ|


kintu so'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinomi, tadā sapadi kukkuṭo rurāva|


tadā sarvvāḥ prajāḥ pratyavocan, tasya śoṇitapātāparādho'smākam asmatsantānānāñcopari bhavatu|


te mahāyājakānāṁ prācīnalokānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhokṣyāmahe dṛḍhenānena śapathena baddhvā abhavāma|


kintu mavatā tanna svīkarttavyaṁ yatasteṣāṁ madhyevarttinaścatvāriṁśajjanebhyo 'dhikalokā ekamantraṇā bhūtvā paulaṁ na hatvā bhojanaṁ pānañca na kariṣyāma iti śapathena baddhāḥ santo ghātakā iva sajjitā idānīṁ kevalaṁ bhavato 'numatim apekṣante|


tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā etāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamenaṁ preṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|


bhavān taṁ yirūśālamam ānetum ājñāpayatviti vinīya te tasmād anugrahaṁ vāñchitavantaḥ|


itthaṁ bahutithe kāle gate yihūdīyalokāstaṁ hantuṁ mantrayāmāsuḥ


kintu śaulasteṣāmetasyā mantraṇāyā vārttāṁ prāptavān| te taṁ hantuṁ tu divāniśaṁ guptāḥ santo nagarasya dvāre'tiṣṭhan;


yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|


bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca


khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"


aparaṁ bhinnajātīyalokānāṁ paritrāṇārthaṁ teṣāṁ madhye susaṁvādaghoṣaṇād asmān pratiṣedhanti cetthaṁ svīyapāpānāṁ parimāṇam uttarottaraṁ pūrayanti, kintu teṣām antakārī krodhastān upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्