Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 tasmād atīva bhinnavākyatve sati te paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasenāpatiḥ senāgaṇaṁ tatsthānaṁ yātuṁ sabhāto balāt paulaṁ dhṛtvā durgaṁ netañcājñāpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাদ্ অতীৱ ভিন্নৱাক্যৎৱে সতি তে পৌলং খণ্ডং খণ্ডং কৰিষ্যন্তীত্যাশঙ্কযা সহস্ৰসেনাপতিঃ সেনাগণং তৎস্থানং যাতুং সভাতো বলাৎ পৌলং ধৃৎৱা দুৰ্গং নেতঞ্চাজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাদ্ অতীৱ ভিন্নৱাক্যৎৱে সতি তে পৌলং খণ্ডং খণ্ডং করিষ্যন্তীত্যাশঙ্কযা সহস্রসেনাপতিঃ সেনাগণং তৎস্থানং যাতুং সভাতো বলাৎ পৌলং ধৃৎৱা দুর্গং নেতঞ্চাজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာဒ် အတီဝ ဘိန္နဝါကျတွေ သတိ တေ ပေါ်လံ ခဏ္ဍံ ခဏ္ဍံ ကရိၐျန္တီတျာၑင်္ကယာ သဟသြသေနာပတိး သေနာဂဏံ တတ္သ္ထာနံ ယာတုံ သဘာတော ဗလာတ် ပေါ်လံ ဓၖတွာ ဒုရ္ဂံ နေတဉ္စာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:10
16 अन्तरसन्दर्भाः  

paulasya durgānayanasamaye sa tasmai sahasrasenāpataye kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyate? sa tamapṛcchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?


tataḥ sahasrasenāpatiḥ paulaṁ durgābhyantara netuṁ samādiśat| etasya pratikūlāḥ santo lokāḥ kinnimittam etāvaduccaiḥsvaram akurvvan, etad vettuṁ taṁ kaśayā prahṛtya tasya parīkṣāṁ karttumādiśat|


tadā paulasya bhāgineyasteṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|


yihūdīyalokāḥ pūrvvam enaṁ mānavaṁ dhṛtvā svahastai rhantum udyatā etasminnantare sasainyohaṁ tatropasthāya eṣa jano romīya iti vijñāya taṁ rakṣitavān|


kinnimittaṁ te tamapavadante tajjñātuṁ teṣā sabhāṁ tamānāyitavān|


pare'hani tena saha yātuṁ ghoṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvṛtya durgaṁ gatavān|


kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā


bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca


ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|


kintu yuṣmadantaḥkaraṇamadhye yadi tikterṣyā vivādecchā ca vidyate tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānṛtaṁ kathayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्