Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 itthaṁ sati ye prahāreṇa taṁ parīkṣituṁ samudyatā āsan te tasya samīpāt prātiṣṭhanta; sahasrasenāpatistaṁ romilokaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhet|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ইত্থং সতি যে প্ৰহাৰেণ তং পৰীক্ষিতুং সমুদ্যতা আসন্ তে তস্য সমীপাৎ প্ৰাতিষ্ঠন্ত; সহস্ৰসেনাপতিস্তং ৰোমিলোকং ৱিজ্ঞায স্ৱযং যৎ তস্য বন্ধনম্ অকাৰ্ষীৎ তৎকাৰণাদ্ অবিভেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ইত্থং সতি যে প্রহারেণ তং পরীক্ষিতুং সমুদ্যতা আসন্ তে তস্য সমীপাৎ প্রাতিষ্ঠন্ত; সহস্রসেনাপতিস্তং রোমিলোকং ৱিজ্ঞায স্ৱযং যৎ তস্য বন্ধনম্ অকার্ষীৎ তৎকারণাদ্ অবিভেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ဣတ္ထံ သတိ ယေ ပြဟာရေဏ တံ ပရီက္ၐိတုံ သမုဒျတာ အာသန် တေ တသျ သမီပါတ် ပြာတိၐ္ဌန္တ; သဟသြသေနာပတိသ္တံ ရောမိလောကံ ဝိဇ္ဉာယ သွယံ ယတ် တသျ ဗန္ဓနမ် အကာရ္ၐီတ် တတ္ကာရဏာဒ် အဗိဘေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 itthaM sati yE prahArENa taM parIkSituM samudyatA Asan tE tasya samIpAt prAtiSThanta; sahasrasEnApatistaM rOmilOkaM vijnjAya svayaM yat tasya bandhanam akArSIt tatkAraNAd abibhEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:29
5 अन्तरसन्दर्भाः  

sa sahasrasenāpatiḥ sannidhāvāgamya paulaṁ dhṛtvā śṛṅkhaladvayena baddham ādiśya tān pṛṣṭavān eṣa kaḥ? kiṁ karmma cāyaṁ kṛtavān?


tataḥ sahasrasenāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāpto'smi|


yoṣitaḥ punarutthānena mṛtān ātmajān lebhireे, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्